SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ हेमलघुप्रक्रियाध्याकरणे સ્તની વિગેરે ત્રણ કાળ સરળ છે. सह थातुन ३सन ४२. ॥१३०॥ असोसिवसहस्सटाम् २।३।४८॥ परिनिविभ्यः परस्य सिवसहोः स्सटश्च सः पू स्यात् अटि चवा न च सोडविषये। विषहते। पर्यपहत-पर्यषहिष्ट २। ५। सेहे ६ । सहिषोष्ट ७। परि, नि मन वि समथी ५२मा २at सिबू, सह; તથા સ્તર આગમનાં ૬ ને ૬ થાય છે. આ વ્યવધાન હેતે છતે વિક૯પે થાય છે પરંતુ જે તે ૪ અને ૬ નાં સે સંબંધિત ન હોય તે. विषहने विशेरे याR sunai Adनी पर्य सहव, पर्यबहिष्ट. 4 सेहे माशी: सहिषीष्ट. ॥१३१॥ सहलुभेच्छरुषरिषस्तादे ४।४।४६।। एभ्यः परस्य तादेरशित आंदिरिडू वा स्यात् । सहिता। पक्षे हाधुट्पदान्ते इति हस्य ढत्वे, अधश्चतुर्थादिति तस्य धत्वे, तवर्गश्चवर्गति धस्य ढत्वे । सह्, लुभू, इच्छ म भने रिष् धातुया स रात
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy