SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । ८९ दय्, अय आस् भने कास आा यार धातुथी परीक्षानां -स्थाने आम् थाय छे. पलायाञ्चक्रे विगेरे परीक्षानां ३यो थाय. पलायिता विगेरे सरण छे. दय धातु धातु माजवु. आयवु, हिंसा ४२वी अर्थमां. ચરે વિગેરે ચાર માળનાં રૂપો આશીઃ વિગેરે સરળ છે परीक्षा दयाञ्चक्ने. सेव धातु सेवते विगेरे थाय. ॥ १२९ ॥ परिनिवेः सेवः २ | ३ | ४६ ॥ एभ्यः परस्य सेवः सो द्वित्वेऽप्ययपि ष स्यात् । सेवते 'परिषेवते । पर्यषेवत ४ । पर्यषेविष्ट ५ । परिषिषेवे ६ | परिषेविषीष्ट ७ 1 परिषेविता ८ | परिषेविष्यते ९ । पर्यषेविष्यत १० हि मर्षणे । सहते । परि, नि भने वि उपसर्ग थी पर रडेला सेव धातुथी દ્વિત્વ થયે છતે પણ અને અનુવ્યવધાન હાતે છતે પણુ જૂ थाय छे. परिषेवते. हय पर्यषेवत अद्य पर्यषेविष्ट, परोक्षा.... परिविषेवे, पस्षेिविषीष्ट माशीः
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy