________________
बादः पारसमेगादिनः । અશિત પ્રત્યયની આદિમાં વિપે થાય છે. सहिता वरतनी पक्ष सह + ता २-१-८२ सढ + ता २-१-७९ थी सद् + था १-३-६० सढ + ढा मानी सापनि। १३२ मा
॥१३२॥ सहिवहेरोच्चावर्णस्य १।३।४३॥ सहिवह्योर्टस्य तले परे लुकू स्यात्, ओच्चावर्णस्य । सोढासहिता सोढारौ । असोति किम् । विषहितासे-विसोटासे ८॥ सहिष्यते ९। असहिष्यत १० । गाहौङ् विलोडने। गाहते ४ । इविकल्पे अगाहिष्ट-अगाढ अगाहिषाताम्-अधाक्षाताम् अगाहिषत-अधाक्षत । अगाहिष्ठा:-अगाढाः इत्यादि ५ । जगाहे जगाहिषे-जघाक्षे ६ । गाहिषीष्ट-पाक्षीष्ट ७॥ माहिता-गाडा ८ । माहिष्यते-पाक्ष्यते ९ । अगाहिष्यतअघाक्ष्यत १० । इहि चेष्टायाम् ईहते ऐहत ४ ऐहिष्ट ५। ईहांचक्रे ६ । ईहिषीष्ट ७ । ईहिता ८ । ईहिष्यते ९। ऐहिष्यत १० । ईक्षि दर्शन । ईक्षते ऐक्षत ४ । ऐक्षिष्ट ५ । ईक्षांचके ६। ईक्षिषीष्ट ७ । ईक्षिता ८ । ईक्षिष्यते ९॥ ऐक्षिष्यत १० ।
विशिष्टार्थोपसर्गादेः, परस्मैपदिनामपि । तथा चामयपदिनामात्मनेपदिता भवेत् ॥ १ ॥