________________
भ्वादयः परस्मैपदिनः ।
३५
દ્વિત્વ થયે છતે પૂર્વનાં TM અને ૬ ના નૂ થાય છે. ज +
+ णव ४-१-१२० थी ज + घ्रा + औ
१ - २ - १२ थी जत्रौ
||
जनतुः जत्रा + अतुस् ४-३ - २१ श्री छितवत् ४-३-९४ थी आ नो बोय जनतुः जत्रुः ત્રીજો પુરૂષ બહુવચન ઉપર પ્રમાણે ॥ ५६ ॥ संयोगादेर्वा शिष्येः ४ | ३ | १५ संयोगादेरादन्तस्य कित्याशिष्येव स्यात् । घेयात्प्रायात् घेयास्ताम् - प्रायास्ताम् घेयासुः - घ्रायासुः ७ । घ्राता ८ नास्यति ९ । अत्रास्यत् १० । ध्मां शब्दाग्निसंयोगयोः । धमति १ । धमेत् २ | धमतु धमतात् ३ । अधमत् ४ | अध्मासीत् । ५ । दध्मौ ६ । ध्मेयात् ध्मायात् ७ । ध्माता ८ धमास्यति ९ । अध्मास्यत् १० । ष्ठां गतिनिवृत्तौ ।
સૉંચાગ આદિવાળા તેવા આ કારાન્ત ધાતુને કિત્ત એવા આશીર્વાદના પ્રત્યયેા પરમાં રહેતા ૬ વિકલ્પે થાય છે. આદિમાં સચાગ જોઇએ અને છેલ્લે આ કારાન્ત ધાતુ
लेहाये.
घा + यातू ४ / ३ / ९५ थी यात विहये . माटे प्रायात् એ પ્રમાણે આશીર્વાદના બધા જ રૂપે! સાધી લેવા.