SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ३५ દ્વિત્વ થયે છતે પૂર્વનાં TM અને ૬ ના નૂ થાય છે. ज + + णव ४-१-१२० थी ज + घ्रा + औ १ - २ - १२ थी जत्रौ || जनतुः जत्रा + अतुस् ४-३ - २१ श्री छितवत् ४-३-९४ थी आ नो बोय जनतुः जत्रुः ત્રીજો પુરૂષ બહુવચન ઉપર પ્રમાણે ॥ ५६ ॥ संयोगादेर्वा शिष्येः ४ | ३ | १५ संयोगादेरादन्तस्य कित्याशिष्येव स्यात् । घेयात्प्रायात् घेयास्ताम् - प्रायास्ताम् घेयासुः - घ्रायासुः ७ । घ्राता ८ नास्यति ९ । अत्रास्यत् १० । ध्मां शब्दाग्निसंयोगयोः । धमति १ । धमेत् २ | धमतु धमतात् ३ । अधमत् ४ | अध्मासीत् । ५ । दध्मौ ६ । ध्मेयात् ध्मायात् ७ । ध्माता ८ धमास्यति ९ । अध्मास्यत् १० । ष्ठां गतिनिवृत्तौ । સૉંચાગ આદિવાળા તેવા આ કારાન્ત ધાતુને કિત્ત એવા આશીર્વાદના પ્રત્યયેા પરમાં રહેતા ૬ વિકલ્પે થાય છે. આદિમાં સચાગ જોઇએ અને છેલ્લે આ કારાન્ત ધાતુ लेहाये. घा + यातू ४ / ३ / ९५ थी यात विहये . माटे प्रायात् એ પ્રમાણે આશીર્વાદના બધા જ રૂપે! સાધી લેવા.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy