________________
हेलम्पुमकियाव्याकरणे મ્ ધાતુનાં રૂપે પ્રાપ્તિ અર્થમાં
लभते त्याहि या२४जना मतनी २-१-७९ अलभ् + ध १-३-४९ थी अलब्ध
परीक्षा लेभे माशी: लप्सीष्ट अघोषे प्रथमो...थी स्तन વિગેરે સરળ છે.
स्काय धातु वृद्धि अर्थमा स्कायते त्याहि यार मां मद्यतन स्कायिष्ट...
॥१२५॥ हान्तस्थानीड्भ्यां वा २।११८१॥ हादन्तस्थायाश्च पराओरिटश्च परासां परोक्षाद्यतन्याशिषां धेो द वा स्यात् । अस्फायिव ढवम् अस्फायिध्वम् । पस्फाचे पस्फायिदवे २। ६ । स्फायिषीष्ट स्फायिषीढवम् २ । ७ । स्कायिता ८ । स्कायिष्यते ९ आप्यायते ४ ।
દુ અને અન્તસ્થાથી પર લાગેલ નિ અને ર થી પરમાં આવેલા પરોક્ષા અદ્યતની અને આશી ના પ્રત્યયન ઇ ઢ વિકલ્પ થાય છે.
स्काय + इ + ध्वम् ध्वम् न ढवम् विक्ष्ये याय,
५।क्षा- स्काय + स्काय + ए ४-१-४५ थी कस्काय + ए ४-१-४२ थी पस्काये.
मी :- स्कायिषीष्ट विरे ३पो. वस्तनी-स्कायिता