SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३० हैमलघुप्रक्रिया व्याकरणे ॥ ४६ ॥ इन्ध्यसंयोगात् परोक्षा विद्वत् ४ | ३ | २१ || इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा विद्वत् स्यादिति कित्त्वादिडेत्पुसीत्यलुक् । पपौ पपतुः पपुः । રૂધ ધાતુ અને અસંયાગાત ધાતુથી પરમાં રહેલા અવિત્ परोक्षानां प्रत्ययो ङितवत् थाय छे. तेथी ४-३-९४ थी आ ના લેાપ કરવા. પરીક્ષા અવિત્ પ્રત્યયા ૧૫ તે કતવત થાય તેથી ત્તિ પર છતા જે કાય થતુ હાય તે કરવું पपी पा + - ४ - १ - ३९ ४-३-९४ थी पपौ थी व ४ - १ - १ थी पा+पा+णवू पपा + णव ४ - २ - १२० थी पपा + औं पपतु - पापा अतुस उ५२ प्रमाणे पपतुः पपुः प ઉપર પ્રમાણે જ ||४७ || सृजिदृशिस्कृस्वगत्वतस्तृज्नित्याटस्थवः ४|४|७८ ॥ सृजि- दृशिम्यां स्कूगः स्वरान्तादत्वतश्च तृचि नित्यानिटो विहितस्प थत्र आदिरिङ् वा स्यात् । पपाथ पविथ पपथुः पप । पौ पपिव पपिम ६ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy