SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । २९ ॥४३॥ इडेत्पुसि चातो लुक् ५।३।९४॥ कूड़ित्यशिति स्वरे इटि एति पुसि च परे आदन्तस्य धातोरन्तस्य लुक् स्यात् । अपुः । अपाः अपातम् अपात । अपाम् अपाय अपाम ५ ।। कित्, डि.त् मेव। मशित १२ प्रत्ययो तमा इट् 7 અને પુર પ્રત્યય લાગ્યા હોય ત્યારે શા કારાગત ધાતુના आ नोवा५ थाय छे. अ+पा+उस मा सूत्रथी आ ना५ अपुःसः ४-३-६६ थी सिच न हो બાકીનાં રૂપે આજ રીતે સાધી લેવા, ॥४४॥ हस्वः ४।१।३९।। द्वित्वे सति पूर्वस्य हस्वः स्यात् । દ્વિત્વથયે છતે પૂવને સ્વર હસ્વ થાય છે. ॥४५॥ आतो णव औः ४।२।१२०॥ आतः परस्य णव औः स्यातू । पपौ ઘાતુનાં મા થી પરમાં રહેલા બા પ્રત્યયને શૌ આદેશ थाय छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy