________________
भवादयः परस्मैपदिनः ।
सूज, दृश भने स्क धातुमाने ते सुचू प्रत्यय लागत! નિત્યનિ એવા સ્વરાંત તથા જેમાં જ છે તેવા અનિદ્ર ધાતુઓને ધૂ ની પૂર્વે ટ્રે વિકલ્પ થાય છે.
पपाथ पा+थव ८-१-१ थी पा - पा थव
४-१-२९ थी पपा-थव ४-४-७८ थी प+पा+ई+थ इद न खाणे तो पपाथ ४-३-९४ थी आ नो हो५ तेथी पपिथ
એ પ્રમાણે પરીક્ષાની સાધનિકા સિદ્ધ કરવી. ||४८|| गापास्थासादामाहाकः ४।३।९६।।
एषां क्डित्याशिष्यः स्यात् । पेयात् पेयास्ताम् पेयासुः । पेयाः पेयास्तम् पेयास्त । पेयासम् पेयास्त्र पेयास्म ७ ।
गा, पा, स्था, सा, दा, मा, हा घातुने माशीaari कित् डि.त् प्रत्यये गत आ नो ए थाय छ.
पेयात + पा+यात सा सूत्रथा पेयात् विगेरे सापनि આ જ પ્રમાણે સિદ્ધ કરવી,
॥४९॥ एकस्वरादनुस्वारेतः ४।४।५६।। एकस्वरादनुस्वारेतो घातोविहितास्यस्ताद्यशित इड् न स्यात् । पाता पातारौ पातारः ८ । पास्यति पास्यतः पास्यन्ति ९ । अपास्यत् अपास्यताम् अपास्यन् १० इत्यादिवत् । ध्रां