________________
[१०] वृन्द परास्त हो कर इस उद्घोषणाको सत्य मानते थे कि "न वीतरागात्परमस्ति दैवतं, न चाप्यनेकान्तमृते नयस्थितिः" जिस हरिभद्र सूरिके " नास्माकं सुगतः पिता न रिपवस्तीर्थ्या धनं नैव तै-दत्तं नैव तथा जिनेन न हृतं किश्चित्कणादादिभिः । किन्त्वेकान्तजगद्धितः स भगवान् वोरो यतश्चामलं, वाक्यं सर्व मलोपहर्तृ च यतस्तद्भक्ति मन्तो वयम् ॥१॥” तथा “पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥२॥" ऐसे-मध्यस्थ भाव भरे-औदार्य गुणपूर्ण-उद्गारोंको मुन सुन आज भी निष्पक्षवादी संसार उन्हें शिर झुकाकर पूज्यपाद-सदा स्मरणीयसंसारके उद्धारक पुरुष-ऐसे २ पवित्र नामांसे बुला रहा है । आजके प्रायः साधनप्रचुर संसारमें पवित्र धर्मके सिद्धान्तको प्रकट कर दिखाने के लिये ऐसे पुरुषोत्तमावतारकी और " न रागमात्रा त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु । यथाव दासत्वपरीक्षया तु, त्वामेव वीरमभुमाश्रयामः ऐसे विश्वजनीन सत्यनादकी गर्जना के करने
Aho! Shrutgyanam