Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 16
________________ REMORE प्रथमः धर्मपरीक्षा कथानकम् परिच्छेदः ॥४७॥ ॥४८॥ ॥४९॥ यता-पापं निवारयति योजयते हिताय । गुह्यं निगुहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले। सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः असौ मिथ्यात्वमुत्सार्य योज्यो धर्मे मया कथम्। चिन्तयन्मेवमनिशं स निद्रा लभते स्म नो जिनचैत्यानि लोकेऽस्मिन् वंदमानो भ्रमत्यसौ । यतः कुर्वन्ति नालस्य धर्मकार्ये कदोत्तमाः प्रवंद्य जिनपादस्य बलमानस्य चैकदा । विमानं स्खलित स्त्रीय विमानाध्वनि वायुगम स्खलितं द्वेषिणेदं किं लन्धिमाजाऽथ साधुना । कुमारो व्याकुलः सोऽपि दध्याविति हृदन्तरे ततो विलोकमानोऽसौ स्वस्थीभूय घरामधः । ग्रामाकरपुरीरम्यानपश्यद्देशमालवान तदन्तःस्थामालुलोके विशालां विमलालयाम् । प्राकारपरिखोद्यानवेष्टितां स कुमारराट् अस्त्युदीच्या महोद्यानं नानानोकुहराजितम् । सर्वर्तुमिश्वारुचेष्टैविगाह्यमविरोधकैः तत्रापश्यन्दमुनीन्द्रं स केवलज्ञानभासुरम् । मरुकृताऽर्जुनावस्थं धर्म दिशन्तमुत्तमम् तं यतीन्द्रं निरीक्ष्यासो नरामरनिषेवितम् । मुदमाप कलापीव गर्जन्तं घनमुनतम् ततो विमानं सत्यज्य घरामवततार सः । आगमव्याहतश्री?कविंशतिगुणालयः विधीयाभिगमान्पंच मुनिमानम्य सन्मनाः । सभायां कृतशोभायां स निविष्टो नृपात्मजः मुनिना देशनाऽब्धा तमः प्रलय भानुभा । सुधानुसारिणी भव्यतम वीक्ष्य विशेषतः ॥५१॥ ॥५२॥ ॥५४॥ ॥ ५७॥ ॥ ५८ ॥ ॥३॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132