Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 85
________________ भचष्ट खेटः स्फुटमीदृशं तदा मृषापरास्तावदमी द्विजाः समे । न दृश्यते किं भवदीयदर्शने तथ्यं विरुद्धं घनमीदृशं परम् परगतदोषं कलयति सकलः स्वकुमतपोषं रचयति विकलः । ॥ ७३ ॥ प्रथयति विश्वे परगुणनिकुरं परमिह यो वै भवति स विरलः इति श्रीधर्मपरीक्षायां मनोवेगपवनवेगयोः पुनरपि वादिशालायां गमनो नाम दशमः परिच्छेदः अथैकादश परिच्छेदः अथावोचन् द्विजन्मानः यद्यसंभाव्यमीदृशम् । दृष्टं वेदे पुराणे वा तदा भद्र ! निवेदय अस्माकं सर्वथाऽग्रासं पुराणं शास्त्रमीदृशम् । न न्यायनिरता कापि गतन्यायानि गृहवे साघुरूपधरोऽवोचचतो व्योमगनंदनः । मद्वायं श्रयतां विप्राः ! सावधानतयाऽधुना अन्यदा धर्मपुत्रेण समायामिति जल्पितम् । आनेतुं नागलोकं कः शक्नोत्यत्र रसातलाव अर्जुनेन तदाऽवादि गत्वाऽहं देवभूतलम् । मुनिमिः सप्तभिः सार्घमानयामि फणीश्वरम् ततो धनुः समारोप्य वसुधा तीक्ष्णमार्गणैः । निरन्तरैस्वेन मिश्रा स्मरणेव वियोगिनी ॥ ७२ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 118 11 114 11 ॥ ६ ॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132