Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥४८॥ ॥४९॥ ॥५०॥
BBBBBCKXXXXXXXXXX
जगाद धोसखस्तत्र भूतेनाऽग्राहि भूपतिः । निगति भटैः सोऽपि बन्धयामास तं दृढम् यदा बद्धो महीपालस्तत्थेत्यगदत्तदा । स्मित्वा स तुष्टचित्तेन मैत्रिणा मोचितस्ततः सोऽवग् त्वया यथाऽदर्शि स्वामिन् वानरनाटकम् । तरन्ती सलिले दृष्टा सा शिलाऽपि मया तथा असंभाव्य न वक्तव्यम् प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं यथा तरति सा शिला अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि वीक्षितम् । नून
सचिवभूमीशवृतान्तवुरैरपि यतोऽनकाकिनो वाक्ये प्रत्ययं मे करिष्यथ । कथयामि ततो नाहं मा मां पृच्छत वाडवाः । ते विप्राःप्रोचिरे भद्रा खत्समा बालकाः किमु । घटमानं वचो युक्तं जानीमो न यतः स्फुटम् अमाषिष्ट खगो विप्रा यूयं यदि विचारकाः । कथयामि तदा स्पष्टं श्रयतामे कचित्तकैः श्रीपुरे मुनिदत्तोऽस्ति श्रावक स पिता ममः। द्विजस्यैकस्य तेनाहं पाठनाय समर्पित प्रेषितो नीरमानेतुं समर्प्य करपात्रकम् । द्विजन्मनाऽन्यदा तेन क्रीडस्तत्र चिरं स्थितः सत्योक्तं छात्रकैः स्टः पलायस्व गुरुस्तव । मद्रासौ प्रतिघाबादं करिष्यति नियन्त्रणाम् निशम्येति वचो भीत्या कुर्वाहं पलायनम् । तुंर्ग नाग ददर्शाये बने जंगमपर्वतम् कर प्रसार्य क्रोधेन मां निरीक्ष्य स पावितः । सविग्रहो मृत्युरिख न केनापि निवारितः गन्तुं तदअतोऽशक्तः प्रविष्टः करपावके । अनुपविश्य : मां जातुमुघतो. वारणस्वतः
॥५३॥ ॥ ५४॥
SEXXXXXXXXXXXXXXXXXXXXX
॥५८॥
॥६०॥ ॥६१ ॥

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132