Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री
मर्यपरीक्षा
॥९८॥
परिच्छेदः
॥१०॥
दुर्लभः शिवपथो जने यतस्त्वं तदा भव परीक्षकोऽधुना सुदूपणमरोज्झिताखिदशवंदिता देवताः । निराकृतपरिग्रहस्मरविलासदों यतिः वृषोऽकपटसंकटः सकलजीवरक्षापरो । वसन्तु मम मानसे वरमतेः शिवायानिशम् ॥इति धर्मपरीक्षायां पवनवेगप्रतिबोधनो नाम चतुर्दशः परिच्छेदः।।
॥अथ पञ्चदशपरिच्छेदः ॥ श्रुत्वेति वायुपेगोऽय परदर्शनदुष्टताम् । पप्रच्छ त मनोवेग संशयध्वान्तविच्छिदे मियोऽभूवन विरुद्धानि कथं शास्त्राणि भूरिशः । दर्शनस्यान्यदीयस्य कथ्यतां मम सन्मते ! निशम्येति वचस्तस्य मनोवेगो जगौ मुदा । उत्पत्तिरन्यतीर्थानां श्रूयतां विलसन्मते ! कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविमेदतः। सागरकोटिकोटीनां स विशत्या समाप्यते षडराअवसपिण्यामुत्सपिण्यांत एव विपरीताः। एवमरैदशमिर्विवर्त्तते कालचक्रमिदम् तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः । समुद्राणां सुषमा च तिस्रस्तत्कोटिकोटयः सुषमदुपमा ते द्वे दु:षमासुषमा पुनः । सैका सहवैवर्षाणां द्विचत्वारिंशतोनिता
XXXXXXXXXXXXXXX888
॥२॥
॥४॥
॥५३॥

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132