Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 126
________________ श्री धर्मपरीक्षा कथानकम् ।। ५८ ।। REE-FRRRRRETROS अणुव्रतानि पंचेति सगुणा गुणास्त्रयः । शिक्षाव्रतानि चत्वारि श्राद्धानां द्वादश व्रती सम्पत्वसहिता सैषा पालिता निजशकितः । सुरमर्च सुखानीह विपुलानि प्रयच्छति जह्यात्संकल्पतो वधम् गृहस्थस्य भवत्यहो किंतु हेयं विवेकिना तत्प्रथमं कथयन्ति सुमेधसः sarvaria श्राद्धः श्रद्धयांगीकरोति सः । निर्मतुत्रसजंतूनां कन्यालीकप्रमुखाणि योऽसस्थानीह नो वदेत् । द्वितीयाणुवतं तस्य येनातेनेह चौरोऽयमिति लोकैर्निगद्यते । भदतं तद्विना देवं साचारेषु स्वदारेषु संतोषो गृहमेधिनाम् । तुर्य व्रतं स्मृतं दक्षैस्तथा स्त्रीणां स्वसेक्तरि इच्छयाऽपि प्रमाणं यो धनधान्यादिसंभवम् । करोत्युपासकस्वस्थ वर्तते पञ्चमं व्रतम् विधीयते प्रमाणं यत् सदा दिक्षु दशस्त्रपि । गुणत्रतं भोगोपभोगयोः संख्या यत्र शक्त्या विधीयते । भोगोपभोगमानं च द्वितीयं व्रतं भोगोपभोगाख्यं नरा ये धर्मतत्पराः । धरन्ति मानसे नित्यं सौरूपमाजो भवन्ति ते अर्थ बिना नरो येन दण्डयते कर्मजा । पुण्यविचापहारेणानर्थदण्डः स कीर्तितः त्यजन्त्यनर्थदंड ये नरा आत्महितार्थिनः सामायिकं व्रतं योऽत्र समतासंगतः श्रयेत् दिग्ववे परिमाणं यत् तस्य संक्षेपणं पुनः गुणव्रतम् । ते सर्वमान्या धन्याः स्युः पापकर्मविवर्जिताः । । न याति नरके बोरे तिर्यगत्वं लभते न च बत्रे रात्रौ तु देशावका शिकवत मुच्यते ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ २१ ॥ ॥ ॥ २२ ॥ २३ ॥ ॥ ॥ २४ ॥ षष्ठदक्षा परिच्छेदः ॥ ५८ ॥

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132