Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री धर्मपरीक्षा
कथानकम्
।। ५८ ।।
REE-FRRRRRETROS
अणुव्रतानि पंचेति सगुणा गुणास्त्रयः । शिक्षाव्रतानि चत्वारि श्राद्धानां द्वादश व्रती सम्पत्वसहिता सैषा पालिता निजशकितः । सुरमर्च सुखानीह
विपुलानि प्रयच्छति जह्यात्संकल्पतो वधम् गृहस्थस्य भवत्यहो किंतु हेयं
विवेकिना
तत्प्रथमं कथयन्ति
सुमेधसः
sarvaria श्राद्धः श्रद्धयांगीकरोति सः । निर्मतुत्रसजंतूनां कन्यालीकप्रमुखाणि योऽसस्थानीह नो वदेत् । द्वितीयाणुवतं तस्य येनातेनेह चौरोऽयमिति लोकैर्निगद्यते । भदतं तद्विना देवं साचारेषु स्वदारेषु संतोषो गृहमेधिनाम् । तुर्य व्रतं स्मृतं दक्षैस्तथा स्त्रीणां स्वसेक्तरि इच्छयाऽपि प्रमाणं यो धनधान्यादिसंभवम् । करोत्युपासकस्वस्थ वर्तते पञ्चमं व्रतम् विधीयते प्रमाणं यत् सदा दिक्षु दशस्त्रपि । गुणत्रतं भोगोपभोगयोः संख्या यत्र शक्त्या विधीयते । भोगोपभोगमानं च द्वितीयं व्रतं भोगोपभोगाख्यं नरा ये धर्मतत्पराः । धरन्ति मानसे नित्यं सौरूपमाजो भवन्ति ते अर्थ बिना नरो येन दण्डयते कर्मजा । पुण्यविचापहारेणानर्थदण्डः स कीर्तितः त्यजन्त्यनर्थदंड ये नरा आत्महितार्थिनः सामायिकं व्रतं योऽत्र समतासंगतः श्रयेत् दिग्ववे परिमाणं यत् तस्य संक्षेपणं पुनः
गुणव्रतम्
।
ते सर्वमान्या धन्याः स्युः पापकर्मविवर्जिताः
।
।
न याति नरके बोरे तिर्यगत्वं लभते न च बत्रे रात्रौ तु देशावका शिकवत मुच्यते
॥ ११ ॥
॥
१२ ॥
॥
१३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
२१ ॥
॥
॥ २२ ॥
२३ ॥
॥
॥ २४ ॥
षष्ठदक्षा
परिच्छेदः
॥ ५८ ॥

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132