Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
88888888888888888888)
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
।। ५५ ।।
विकरत्येव काकस्योड्डायनार्थ करान्मणिम् । दुःप्राप्यं यो मुधा जन्म मानुषं गमयत्यलम् (युग्मम् ) ॥ ५१ ॥ प्रवरैर्दशदृष्टान्तैस्तज्जन्म भव्यदुर्लभम् । जिनेन्द्रैर्न तदेवेन्द्रः सिद्धान्ते गदितं यथा. चुलगपासगधने जूए रगणे य । सुमिणचक्केय चम्म युगे परमाणूदस दिट्ठन्ता मणूयलभे मनुष्यत्वं भवेद्व्यक्तं कदाचित् प्राणिना भवे । परं सद्गुरु संयोगो दुःप्राप्यो विद्यते किल विबुधोऽपि न जानाति बिना गुणगुरुं गुरुम् । चरणाचरणास सद्धर्मसक्तं कथकं हितम् यतः - विना गुरुभ्यो गुणनीरधिभ्यो धर्म न जानाति विचक्षणोऽपि । आकर्णदीर्घायलोचनोऽपि दीपं विना पश्यति नांधकारे त्वया सकलसंयोगः प्राप्तोऽस्ति व्योमगांगज ! । अतो जिनोदितं धर्म्म स्वीकुरुष्व शिवप्रद (तम्) श्रुत्वा वाचमशेदोषरहितां साधोर्व्रवाशंसिनीम् । नत्वा केवलिपादपंकजयुगं मर्त्यामरेन्द्रैर्नुतम् आत्मानं व्रतरत्नभूषितमसौ चक्रे विशुद्धात्मकः । भव्याः प्राप्य मुनेर्गिरं गुणयुता व्यथां कथं कुर्वते? randisan विपश्चितामपश्चिमः । मनोवेगेन मित्रेण साकं निजपदे ययौ तदनु पवनवेगो मुक्तमिथ्यात्वसंगो लघु विरतिविहारी शुद्धसम्यक्त्वधारी ।
कुमतिमतिनिहन्ता सप्ततार्थवेत्ता जिनपवचनचित्त चारुपात्रोप्तवित्तः स्वबुद्धयाकृतात्मीय मित्रार्थमेवं परीक्षा यथा तेन धर्मस्य वर्या ।
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥ ॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥

Page Navigation
1 ... 127 128 129 130 131 132