Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
चतुर्विधः चतुष्पा पौषधः सर्वतो बुधैः । कार्यों यतः स्याद् दुःकर्म निर्जर ! सुखदायिनी ॥२५॥ किश्चिद्दत्वाऽतिथेः पश्चाद् भुज्यते तद्विभोजनम् । अन्यथास्योदरस्यात्र काकादेरपि पूरणम् ॥ २६॥ चेदिदं सर्वदानं स्यात्तदा पौषधपारणे । दवा भक्तादि पात्रेभ्यो जेमनीयं विवेकिना अतिथेः संविभागाख्य द्वादशप्रवरव्रतम् । आराधयेत् सुमायेन स सुखी स्थानरोत्तमः ॥२८॥ भो भव्यावेष दुपारः संसारक्षारसागरः । मृत्युजन्मजरारोगलोलकल्लोजमालितः
॥ २९॥ क्रोधसंवर्तकोपेतो गर्वपर्वतवासयुग । मायावेलाश्रितो लोभगमीरावर्तदुस्तर ॥३०॥ प्राणियोनिनक्रचक्रप्रमुखैः परितोऽन्वितः । आश्रव द्वारतटिनीसपंकनीर पूरितः ॥३१॥ परीतो हास्यफेनेन द्वेषदुर्वातदुस्सहः । तृष्णावृद्धिकरो जाड्यजलजंतुभृतोऽमितः (कुलकम्)॥ ३२॥ दर्शनं यत्प्रतिष्ठानां व्रतानि फलकान्यहो । गुणौघाः सुगुणा क्षेपाः कृपको निश्चलं मनः ॥३३॥ सितध्यानं सितपटो निर्याम गुरुः स्मृतः । ज्ञानं धुवात्र विज्ञेया संतोषोऽद्वाजको मतः ॥३४॥ पोलिन्दाः स्युस्ततो भेदाः वान्तिस्तु क्षेरणीवथा। केनिगतास्तु नियमाः कृपा नालिः प्रकीर्तिता बोहित्यमीदृशं यस्य भवेत्पुण्यवतः सतः । स तीर्चे में भृशं यान्ति महोदयाः पुरं वरम् अथ च-कार्या नित्य जिनेन्द्रार्चा सता पुग्यवताहता। नैवेद्यगंधधूपाजदीपावतफलोदकैः ॥३७॥ सुन्दराः सुन्दरास्तेषां प्रधनं प्रधनप्रदम् । विपक्षोऽपि स्वपथः स्याद् विपदोऽपि च संपदः ॥३८॥
XXXXXXXXXXXXXXXXXXXXX

Page Navigation
1 ... 125 126 127 128 129 130 131 132