Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
भी धर्मपरीक्षा
कथानकम्
॥ ५२ ॥
联或球運運或燃燃泡軟軟軟米米米米
भाज
द्वादशव्रतधारिणाम् । लोकेऽस्मिन् माहना एवं प्रसिद्धिरभवचदा काले तेषां ततो वृद्धौ जातायां मन्त्रिवाक्यतः । परीक्ष्यते न काकिन्या कंठे रेखात्रयं कृतम् अथ कालेन भगवान् तीर्थस्यादिविधायकः । सर्वकर्मक्षयान्मोक्षं जगाम भरतोऽपि च इतः संततभिस्तेषां परीक्षापूर्वकं कृतम् । सूत्रत्रयं सुवर्णस्य संजातं राजतं क्रमात् ततः कालेन नवमदशमाधीशवरान्तरे । विच्छिदे सर्वसाधूनां बभ्रुवुर्गुरवो हिते सूत्रत्रयधराः कंठे क्रमेण ब्रह्मचारिणः । एते मिथ्याविनोऽभूवन् शुद्धधर्मस्य वादिनः यदुक्तं सिद्धान्ते - समयसरणभत्तवग्गाह अंगुलिकयमक्क सावया अहिया । जे आवड कागिणिलंछणअणु सम्मण अट्ठ अस्सावगपडिसेहो छट्टेरयमासि अणुओगो । कालेणय मिच्छत्तं जिणंतरे साहु बुच्छेओ अज्ञानतिमिरे मित्र ! मित्रछत्र शिरोमणे । वर्णास्तदनु चत्वारो बभ्रुवुः विदिता भुवि व्रतिनो ब्राह्मणाः प्रोक्ताः क्षत्रियाः क्षिति रक्षणाः । वाणिज्यकुशला वैश्याः शूद्राः प्रेष्यणकारिणः श्रावकाः पूजिताः पूर्वं भक्तितो भरतेन ये । चकिपूजनतो जाता ब्राह्मणास्ते मदोद्धताः अर्क कीर्तिरभूत्पुत्रो भरतस्याद्यचक्रिणः । सोमो बाहुबलेस्ताभ्यां वंशः सोमार्कसंज्ञकः दुग्वाम्भसोर्यथा भेदो मरालेन विधीयते । तथात्मदेदयोः सद्धिरात्मतत्त्वविचक्षणैः
।। ७६ ।।
॥ ७७ ॥
॥ ७८ ॥
॥ ७९ ॥ 1160 ||
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥
|| 68 || ।। ८५ ।।
॥ ८६ ॥
11 20 11
॥ ८५ ॥
चतुर्दशः
परिच्छेदः
॥ ५२ ॥

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132