Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ZEEEEEEEEEEEEEEEEEEEERERS
हित्वा गृहं जग्मुः केचित् क्षुतट्करालिताः । तिष्ठन्ति लज्जया केचिन्मानवा विपिने तदा यदि ग्रामों गृहं हित्वा देवमत्र वनान्तेरं । तदानीं मरतो रुयेद् वृत्तिच्छेदं करोति नः वरमंत्र स्थिताः सेवां विदधानाः प्रभोर्वने । इत्थं ध्यात्वा परे तस्थुस्तत्र कंदादिखादिनः पाखण्डानां विचित्राणां सत्रिषष्ठिशतत्रयम् । क्रियाक्रियादिवादा (ना ) ममत्रत् क्रमवस्ततः । यदुक्तं सूत्रे - असियस किरियाणं अकिरियं वाईण होइ चुलसीई ।
अाणि सत्तट्ठी वेणईयाणं च बचीसम् एवं नराधिपाः प्राप्ता भूरिभेदां विडम्बनाम् । विडंब्यन्ते न के पृथ्यां मुक्तयुक्त क्रियादराः आहारेण विना लग्नाः परीषदकरालिताः । इमे यथा तथाऽन्येऽपि मिथ्यात्वे दुर्गतिप्रदे (वर्षान्तेऽथ जिनेशस्य शुद्धाद्दाराभिलाषिणः । श्री श्रेयांसकुमारेण कुमाराद्भुतशक्तिना बरेक्षुरस पूरेण जातिस्मरणतो मुदा । कारितं शर्मजनकं पारणं पापवारणम् युगलम् तत विहरन् स्वामी ( नि ) र्ममो निरहंकृतिः । क्रोधयोधपरित्यक्तो मायाजायाविवर्जितः लोभक्षोभविनिर्मुक्तो मोहद्रोहम दोज्झितः । प्रतिबंधपरित्यागी नीरागी निःस्पृहः सहः ज्ञानदर्शनचारित्रतपोवीर्यदयाचमाः । मार्दवार्जवचैराग्यतथ्यमुक्तिसमाधयः शौचा किंचनता ब्रह्मचर्यसंयमबुद्धयः | संतोषभावनोदार निर्जराद्या गुणाश्रये
।। ३५ ।। ॥ ३६ ॥ ॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥ ॥ ४३ ॥
॥ ४४ ॥
।। ४५ ।।
॥ ४६ ॥
11 80 11

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132