Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 120
________________ पश्चदशः परिच्छेदः धर्मपरीक्षा कथानकम् ॥५५॥ अग्रेसरैरमीमिः स्वं भावयबाययो जिनः । सहस्राब्दं विहत्यासौ पुरे पुरिमतालके शकटोपवनस्थेऽसौ वटवृक्षतलेऽमले । कृताष्टमतपः स्वामी केवलबानमाप्तवान सर्वदर्शी स सर्वज्ञो बभूव भुवनप्रभुः । त्रिकाल विषयं जानन् लोकालोक प्रकाशक: सौधर्मेन्द्रादिभिर्देवैः भरतेन महीभुजा । तत्रैत्य केवलज्ञानोत्सवोकारि प्रभोर्मुदा प्रभुणा देशना दत्ता तदागिबोधहेतवे । तां निशम्य ययुः सर्वे स्वस्वस्थान प्रहर्षिताः ततो रवीन्दुजीमूतोपमः सर्वसमः प्रभुः । विषयेषु विहारं च विश्वोपकृतये व्यपात स्थाने स्थाने प्रधाने च चतुर्विधदिवौकसः । चक्रः समवसरणं शरण भविकाङ्गिनाम् देवदुन्दुमयो नेदुः शीर्षे छात्रयं दधुः । चामरे चामराः पार्थे पानि पुरतस्तथा इत्यादिनातिहार्यश्रीविहाञ्जिननायकः । अन्यदा तत्र भयोऽप्याययो साधुपरिच्छदः उद्यानपालका गत्वा शशंसुर्भरताधिपम् । सार्द्धद्वादशकल्याणकोटीस्तेभ्यो ददौ सका ततश्च विविधाहारादिपूर्णावध्यनांसि सः । लात्वा तत्रागतः सार्व वंदितुं सपरिच्छदः जिनदृष्टौ तदा मोदादर(तो) भरताधिपः । पंचधाभिगमं दक्षसुगर्भ कृतवान् स्वयम् यथा-सचित्तदन्वमुज्झण१ सचित्तमणुष्मण२ । मणेगत्तम् ३इगसाडिउत्तरासंग ४मंजलीसरसिजिणदिखे इइपंचविहाभिगमो अह्मा मुचंति राय चिहाई । खग्गं १ छत्तो २ वाहण ३ मउड ४चमरे य पंचमए ॥४८॥ ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ ॥ ५४॥ ॥५५॥ ॥ ५७॥ ॥५८॥ ॥६० ॥ ॥६१॥

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132