Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री
॥२२॥ ॥ २३॥ ॥२४॥
पश्चदशा परिच्छेदः
धर्मपरीक्षा कथानकम् ॥५४॥
KXXXXXXXXXXXXXXXXXKXKOS
विचिन्त्येति जिनो गेहाबहिर्गन्तुं प्रचक्रमे । संसारासारवादी कथं गेहेऽवतिष्ठते आरूढः शिविकां देवो हाराहारभूषितः । सत्वरं स्वपमानेतु सिद्धिभूमिमिवामलाम् अग्राहिपुनरश्रेष्ठा मुद्दा तां च दिवौकसः । समस्तधर्मकार्येषु व्याप्रियन्ते महाधियः सिद्धार्थवनमागत्य सोज्वातरत्तरोरधः । पर्यकासनमास्थाय भूषणानि निराकरोत चतुर्भिर्मुष्टिभिः क्षिप्त ततोऽसौ दृढमुष्टिकः । केशानुत्पाटयामास कृतसिद्धनमस्कृतिः प्रत्याख्याय जिनः षष्ठं नरामरनिषेवितः । तत्रो/भूय संतस्थौ कनकाद्रिरिव स्थिर: सौधर्मेन्द्रस्ततो हर्षाजिनेन्द्रस्य शिरोरुहान् । समादाय महाभक्त्या चिक्षेप क्षीरसागरे तदा चतुःसहस्राणि जातामापा मुमुक्षवः । सद्भिराचरितं कार्य सकलः कुरुते जनः पण्मासाभ्यन्तरे सर्वे भग्नास्ते नृपपुङ्गवाः । दीनचित्तैर्न सह्यन्ते दुःसहाश्च परीषहाः फलान्यतुं प्रवृत्तास्ते पयः पातुं दिगम्बराः । तनास्ति क्रियते यन्त्र क्षोण्यां बुभुक्षितेनेरे। अथच देव्या तदनु ते प्रोक्ता भो भो भूपा न युज्यते । विधातुमीदृशं कृत्यं लिंगेनानेन निदितम् आदाय स्वयमाहारं मुंजते ये यतीश्वराः । नोत्तारो विद्यते तेषां पतितानां भवाम्बुधेः शुद्धपात्रे परतं प्रासुकं परमंदिरे । आहारं भुजंते जैना यतयो धर्मकाङ्क्षया आकर्येति वचो देव्या कृत्वा कौपीनमाकुलाः। पानीयफलपुष्पाणि अंजते ते प्रमादिनः
॥२६॥ ॥ २७॥ ॥ २८॥ ॥ २९॥ ॥३०॥ ॥३१॥ ॥३२॥
EXEXXECREERSIOSEROSEXI
॥३४॥
॥५४ ।।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132