Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
तिस्रः प्रदक्षिणा दत्ता नत्वादिमं जगद्गुरुम् । स श्रद्धालुरिलापालः स्थाने तस्थौ यथोचिते ततो देवाधिदेवेन क्लेशराशिविनाशिनी । हिताय सर्वजन्तूनां प्रारब्धा धर्मदेशना सव्वा कला धम्मकला जिणाड़ सव्वा कहा धम्म कहा जिणार ।
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
।। ६५ ।।
॥ ६६ ॥
॥ ६७ ॥
६८ ।।
सव्वं बलं धम्मबलं जिणाइ सव्वं मुहं मुत्तिमुहं जिणाइ आकर्येवं सकर्णेन तेन नत्वा जगद्विभुः । सद्धर्मस्य स्वरूपं किमति पृष्टो जिनोऽवदत् श्रीधर्मपुरुषस्यास्य दानमौदारिकं वपुः । शीलं वस्त्रं तपस्तेजो भावो जीवस्तदीशिता युक्तं तदुक्तं सव्यक्तं श्रुत्वा ध्यात्वेति मानसे । धर्मो दानमयो मोक्षसौख्यसंपत्तिहेतवे साधुभिः सार्धमानीतो मक्ताद्यर्थं नराधिपः । सादरं दरमुक्तानामाकारणं तदाऽकरोत् ( युग्मम् ) ।। ततो जगौ च (तं) भगवानकल्पं व्रतिनां नृप । राजपिंडादि दोषेण दूषितानमिदं सदा सौधर्मेन्द्रोऽथ तं दूनं ज्ञात्वा भरतचक्रिणम् । निर्व्याजं व्याजहारेति मा विषादं कुरु स्वान्ते धर्मबुद्धे ! धराधर । क्षेत्राणि सुपवित्राणि जिणभवणर्विवपुच्छय संघसरूवे सुसत्तखित्तेसु । ववियं धणं पि जायह तत्र साधर्मिका येऽपि गृहारंभ पराङ्मुखाः । संवेगादिगुणोपेतास्तेषां भक्ति सदा कुरु निशम्येति वचस्तस्य पूर्वानीत सवस्तुभिः । साधर्मिकस्य
युक्तयुक्तिविचक्षणः
सदा सर्व (ज्ञ) शासने सिवफलपमहो अनंतगुणं
वात्सल्यमकरोद्धरताधिपः
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
11 193 11 ॥ ७४ ॥

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132