Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 122
________________ भी धर्मपरीक्षा कथानकम् ।। ५६ ।। श्राद्धाचारविचाराढ्यं चतुरध्यापत्रन्धुरम् । श्राद्धप्रससिसद् ग्रन्थं सर्वज्ञोकं पठन्ति ते तेषामहद्धर्मभाजां द्वादशव्रतधारिणाम् । लोकेऽस्मिन् माहना एवं प्रसिद्धिरभवचदा काले तेषां ततो वृद्धौ जातायां मन्त्रिवाक्पतः । परीक्ष्यते न काकिन्या कंठे रेखात्रयं कृतम् अथ कालेन भगवान् तीर्थस्यादि विधायकः । सर्वकर्मक्षपान्मोक्षं जगाम भरतोऽपि च इतः संततभिस्तेषां परीक्षापूर्वकं कृतम् । सूत्रत्रयं सुवर्णस्य संजातं राजतं ऋपात् कीलेन नवमदशमाधीश्वरान्तरे । विच्छिदे सर्वसाधूनां बभ्रुवुखो हि वे सूत्रत्रयधराः कंठे क्रमेण ब्रह्मचारिणः । एते मिथ्याविनोऽभवन् शुद्धधर्मस्य वादिनः यदुक्तं सिद्धान्ते - समवसरणभत्तवग्गाह अंगुलिज्झ यमक्क सावया अहिया । ततः जे आवदह कागिणि लंछण अणु सम्भण भट्ट अस्सावगपडिसेहो छट्टेरयमासि अणुओगो । कालेजय मिच्छतं जिणंतरे साहु बुच्छेओ अज्ञानतिमिरे मित्र मित्रछत्रशिरोमणे । वर्णास्तदनु चत्वारो बभ्रुवुः विदिता सुवि व्रतिनो ब्राह्मणाः प्रोक्ताः क्षत्रियाः क्षितिरक्षणाः । वाणिज्यकुशला वैश्याः शूद्राः प्रेष्यण कारिणः श्रावकाः पूजिताः पूर्व भक्तितो भरतेन ये । चक्रिपूजनतो जाता ब्राह्मणास्ते मदोद्धताः अर्ककीर्तिरभूत्पुत्रो भरतस्याद्यचक्रिणः । सोमो बाहुबलेस्ताभ्यां वं शः सोमार्कसंज्ञकः ॥ ७५ ॥ ॥ ७६ ॥ || 6161 || ॥ ७८ ॥ ॥ ७९ ॥ 11 60 11 ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥ || 68 || ॥ ८५ ॥ ॥ ८६ ॥ 1120 11 पश्चदशः परिच्छेदः ॥ ५६ ॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132