Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 123
________________ ॥८८॥ शिष्यः श्रीपार्श्वनाथस्य विदधे पुदर्शनम् । भक्तः श्रीवीरनायस्य गोशाल को मतं नवम् क्रियते भद्र ! कथ्येत मिथ्यादर्शनवनिमिः । दुष्टैः पाखण्डिमेदाधैर्विहित गणनातिगम् शत्रुमित्रकसच्चित्तः सर्वदोषविवर्जितः । सुरासुरनरैर्नम्यः स देवः शिवदः सखे ! पंचेन्द्रियसंवरभाग नववा ब्रह्मगुप्तियुक् । चतुःकषायनिर्मुक्तो रवितुं स गुरुः प्रभुः त्रिकालखोदितो धो भवभीमेमकुंममित् । सर्वजीवस्य सुखकर स दत्ते गतिमुत्तमाम सद्देवगुरुधर्मेषु विदोपेचीदृशेषु यः । निर्दभमादरं विद्वान् विद्यत्ते सोपवर्गमाग सम्यक् निशम्य सम्पक्वपापकं तस्य सद्वचः । प्रोचे पत्रनवेगोऽथ मिममिथ्यात्वपर्वतः हा! हारित निजं जन्म मित्र! मंदषिया मया । मिथ्यात्ववचनवातध्वान्तसंगतचेतसा: त्यक्त्वा जिनवचोरत्नं हा ! मया मंदचेतसा । गृहीतोऽन्यवचोग्रावा धर्मकर्ममहामते ! त्वया दत्तं मया पीतं न हि जैनवचोऽमृतम् । समस्तं पश्यता प्रान्त मिथ्यात्वविषपापिना निवार्यमाणेन मया सदैव निषेवितं जन्मजरादिहेतु । दुरन्तमिथ्यात्वमहोभ्रमेण प्रमुच्य सम्पच्वसुधामदूषणाम् त्वमेव बन्धुर्जनकस्न्त्वमेव सन्मित्र राशिव गुरुः सुवोधः । त्वया पतन् येन भवान्धकूपके धृतो विबुद्धोत्तमवाक्परश्मिभिः ॥ ९२॥ ॥ ९३॥ ॥९४॥ ॥ ९५॥ ॥ ९७॥ ॥९८॥ ॥९९॥

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132