SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॥८८॥ शिष्यः श्रीपार्श्वनाथस्य विदधे पुदर्शनम् । भक्तः श्रीवीरनायस्य गोशाल को मतं नवम् क्रियते भद्र ! कथ्येत मिथ्यादर्शनवनिमिः । दुष्टैः पाखण्डिमेदाधैर्विहित गणनातिगम् शत्रुमित्रकसच्चित्तः सर्वदोषविवर्जितः । सुरासुरनरैर्नम्यः स देवः शिवदः सखे ! पंचेन्द्रियसंवरभाग नववा ब्रह्मगुप्तियुक् । चतुःकषायनिर्मुक्तो रवितुं स गुरुः प्रभुः त्रिकालखोदितो धो भवभीमेमकुंममित् । सर्वजीवस्य सुखकर स दत्ते गतिमुत्तमाम सद्देवगुरुधर्मेषु विदोपेचीदृशेषु यः । निर्दभमादरं विद्वान् विद्यत्ते सोपवर्गमाग सम्यक् निशम्य सम्पक्वपापकं तस्य सद्वचः । प्रोचे पत्रनवेगोऽथ मिममिथ्यात्वपर्वतः हा! हारित निजं जन्म मित्र! मंदषिया मया । मिथ्यात्ववचनवातध्वान्तसंगतचेतसा: त्यक्त्वा जिनवचोरत्नं हा ! मया मंदचेतसा । गृहीतोऽन्यवचोग्रावा धर्मकर्ममहामते ! त्वया दत्तं मया पीतं न हि जैनवचोऽमृतम् । समस्तं पश्यता प्रान्त मिथ्यात्वविषपापिना निवार्यमाणेन मया सदैव निषेवितं जन्मजरादिहेतु । दुरन्तमिथ्यात्वमहोभ्रमेण प्रमुच्य सम्पच्वसुधामदूषणाम् त्वमेव बन्धुर्जनकस्न्त्वमेव सन्मित्र राशिव गुरुः सुवोधः । त्वया पतन् येन भवान्धकूपके धृतो विबुद्धोत्तमवाक्परश्मिभिः ॥ ९२॥ ॥ ९३॥ ॥९४॥ ॥ ९५॥ ॥ ९७॥ ॥९८॥ ॥९९॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy