Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥९॥ ॥१०॥
॥ १२ ॥ ॥ १३ ॥
XXXXXXXXXXXXXXXXXXXXXXXX
दुषमा चैकविधत्याब्दसहस्रैश्च तावती । सुदुःखमाप्येतत्संख्याविपरीताः परेऽपि च आदिमेऽस्रये माखिन्थेकपल्यजीविताः । त्रियेकयोजनोच्छ्रायास्त्रिद्वयेकघस्रभोजनाः नीमर्त्ययोयुगं तत्र जायते सहभावतः । तेषां जग्धिः क्रमादा बदरामलतुल्यका नास्ति स्वस्वामिसंबंधो नान्यगेहगमागमौ । नहि नो नाधिकस्तत्र न व्रतं नापि संयमः यच्छन्ति युग्मिनां तेषां भाग्यसौभाग्यमाजिनाम् । सकलं कामितं नित्यं दशया कल्पपादपाः अन्यदा तृतीयारान्तेऽयोध्यायां नामिसभृतः । मरुदेवी महादेवी वृषभाप्तमजीजनत अथागत्येह शक्रेणाकारि जन्मोत्सवः प्रमोः । ततस्तं पालयामास मरुदेवी जिनेश्वरम् क्रमात्तस्य जिनेशस्य संजाते यौवनोदये । कन्ये सुमंगलानंदे पुरंदरेण योजिते एतयोः कान्तयोस्तस्य सुतानामभवच्छातम् । शुद्धबुद्धियुते ब्राह्मीसुन्दयौँ कन्यकेपि च निजकल्पद्रुमापाये युग्मिनामाकुलात्मनाम् । शिक्षा दिदेश स पृष्टो जीवनस्थितिकारिणीम् ज्ञानत्रयघरः सोऽपि तीर्थस्यादिविधायकः । रागद्वेषविजेतारं दध्यावित्येकदाहृदि बन्धूनामिह संयोगः पान्थानामिव वर्मनि । सुहृदां जायते स्नेहः प्रकाश इव विद्युतः मित्रपुत्रप्रियागेहधनधान्यादिसंपदाम् । प्राप्तिः स्वप्नोपलब्धिर्वा न स्थैर्यमवलम्बते जन्मजातिजरोपेते संसारे सारवर्जिते । आधिव्याधिभयाकीर्णे न सौख्यं देहधारिणाम्
KOKAIXXXIIEEEXXXXXXXXXXX
॥ १७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132