Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 115
________________ ॥८६॥ ॥८७॥ ॥८८॥ ॥८९॥ बंधमोक्षादितवानामभावः क्रियते यकी । तेभ्यो नान्योऽस्ति धृष्टात्मा मन्येऽहं मित्र ! मानसे वध्यते कर्मभिर्मात्मा सर्वदा यदि सर्वथा । संसारसागरे घोरे बंभ्रमीति कथं तदा अवदातस्य नित्यस्य शानिनः परमात्मनः । अवस्थितिः कुतो देहे दुर्गधामेध्यमंदिरे सर्वज्ञस्य विरागस्य शुद्धस्य परमेष्ठिनः । व्यापकस्य महाबुद्धेर्जायन्तेऽवयवाः कथम् यदि सर्वविदामेषां मूर्तिरेकास्ति तत्त्वतः । तदा ब्रह्ममुरारिभ्यां लिङ्गान्तः किं न वीक्षितः प्रलयस्थितिसृष्टीनां विधातुः पार्वतीपतेः । लिङ्गच्छेदकरः शापो दीयते तापसः कथम् ? ये ददन्ते महाशापं वृषाङ्कस्यापि तापसाः । विभिन्नास्ते कथं पाणैः दर्पकेन निरन्तरैः स्रष्टारो जगतो देवा ये सुराः सुरवन्दिताः । प्रकृता इव कामेन किं तेन विजिता रयात स्मरेण येन निर्जित्य सर्वे विडम्बिताः सुसः । शंभुना स कथं दग्धः तृतीयाक्षिकशानुना ये रागद्वेषमोहादिमहादोषवशीकृताः । कथं वदन्ति ते देवा धर्म धर्मास्मनां हितम् देवो रागी यतिः संगी धमों हिंसामयोमतः । राद्धातो वितथो यस्मिन् शासने च कुशासने देवता विविघदोषदूषिताः कोषलोभकलितास्वपोधनाः । बीवहिंसापराषणों वृषः सेविता लघु नयन्ति संसृविम् जन्मजातिबहुमार्गसंकुले द्वेषरागमदमत्सरोगते । ॥९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥९४॥ ॥९५॥ PROXXXSS

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132