SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥८६॥ ॥८७॥ ॥८८॥ ॥८९॥ बंधमोक्षादितवानामभावः क्रियते यकी । तेभ्यो नान्योऽस्ति धृष्टात्मा मन्येऽहं मित्र ! मानसे वध्यते कर्मभिर्मात्मा सर्वदा यदि सर्वथा । संसारसागरे घोरे बंभ्रमीति कथं तदा अवदातस्य नित्यस्य शानिनः परमात्मनः । अवस्थितिः कुतो देहे दुर्गधामेध्यमंदिरे सर्वज्ञस्य विरागस्य शुद्धस्य परमेष्ठिनः । व्यापकस्य महाबुद्धेर्जायन्तेऽवयवाः कथम् यदि सर्वविदामेषां मूर्तिरेकास्ति तत्त्वतः । तदा ब्रह्ममुरारिभ्यां लिङ्गान्तः किं न वीक्षितः प्रलयस्थितिसृष्टीनां विधातुः पार्वतीपतेः । लिङ्गच्छेदकरः शापो दीयते तापसः कथम् ? ये ददन्ते महाशापं वृषाङ्कस्यापि तापसाः । विभिन्नास्ते कथं पाणैः दर्पकेन निरन्तरैः स्रष्टारो जगतो देवा ये सुराः सुरवन्दिताः । प्रकृता इव कामेन किं तेन विजिता रयात स्मरेण येन निर्जित्य सर्वे विडम्बिताः सुसः । शंभुना स कथं दग्धः तृतीयाक्षिकशानुना ये रागद्वेषमोहादिमहादोषवशीकृताः । कथं वदन्ति ते देवा धर्म धर्मास्मनां हितम् देवो रागी यतिः संगी धमों हिंसामयोमतः । राद्धातो वितथो यस्मिन् शासने च कुशासने देवता विविघदोषदूषिताः कोषलोभकलितास्वपोधनाः । बीवहिंसापराषणों वृषः सेविता लघु नयन्ति संसृविम् जन्मजातिबहुमार्गसंकुले द्वेषरागमदमत्सरोगते । ॥९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥९४॥ ॥९५॥ PROXXXSS
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy