Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥६४॥
द्वादशमः परिच्छेदः
धर्मपरीक्षा कथानकम् ॥४३॥
बमाण खेचरः पूर्व सुभद्रायास्तमो द्विषन् । चक्रव्यूहस्य रचनां कथयामास युक्तितः मातुः कथं तदाऽश्रावि तुंदस्थेनाभिमन्युना । मया कर्थ द्विजन्मानस्तापसानां वचो न किम् परासरेण कोपीने घोते ससि साधुना । पीतो वीर्यरसोऽभ्येत्य दर्या जीवनस्थया तद्रेता पानतो गर्ने संजाते सति दर्दुरी । सम्पूर्णे समयेऽस्त सुन्दर सा कनी वराम् कुजातेरस्मदीयाया नोचिता वरसंवरा । इति ज्ञात्वा तया क्षिप्ता विशाले नलिनीदले तेनर्षिणान्यदा दृष्टा सार्या कासारमीयुषा । स्नेहतः स्वीकृता ज्ञात्वा स्वरेतः सारसंभवा नानाविद्यैरुपायैः साऽनेन प्रपाल्य वर्द्धिता । प्रवर्तते निसर्गेण सकलोऽपत्यपालने तत् शुक्रकश्मलं तस्य कोपीनं राकया तया । कदाचिद्विहितं स्नान तारुण्ये परिधाय च तस्या जातं ततो गर्भ विज्ञाय निजवीजजम् । ऋषिस्तं स्तंभयामास कनीदूषणभीतितः सप्तवर्षसहस्राणि गर्भस्तेन स्थिरीकृतः । अतिष्ठत पिठरे तस्याः कुर्वाणो यातनां पराम् दशाननेन सा कन्या परिणीता महौजसा । दत्ता तपस्विनाऽस्त सुतमिन्द्रजितं ततः जाते जितामित्रजाते पूर्वमिन्द्रजिति स्फुटम् । अभवद्रावणः पश्चात् ख्यातो मंदोदरीपतिः सप्तवर्षसहस्राणि कथं स इन्द्रजित स्थितः । जननीजठरे नाहं वर्षद्वादशकं कथम् जजल्पुर्माहनाः सर्वे तव तथ्यमिदं वचः । परमुद्भूतमात्रेण तपोग्राहि त्वया कथम्
॥ ६७॥ ॥ ६८॥ ॥ ६९॥ ॥ ७० ॥ ॥ ७१ ॥ ॥७२॥ ॥७३ ॥ ॥ ७४॥ ॥ ७५ ॥ ॥७६॥ ॥ ७७॥
रररर..
४३॥

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132