Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
8888888888888♠♠♠♠68888
गोपुरेणैष षष्ठेन गत्वा पुष्पपुरं ततः । आवाज्य सहसा घंटामासीनः कनकासने समेत्य माहनैः पृष्टं किं वेत्सि को गुरुस्तव । कर्तुं शक्नोषि किं वादं सहाष्माभिर्दिगम्बर ! प्रोक्तमाशाम्बरेणेति किश्चिनो वेद्भि माहनाः । न गुरुर्विद्यते कोऽपि वादशक्तिश्व नो मम अदृष्टपूर्वकं दष्ट्वा निविष्टो हेमविष्टरम् | आस्फाल्य प्रवरां घंटां महानादसमीहया गोल्लकस्य सुतौ मूढो सर्वशास्त्रवहिष्कृतौ । भ्रमन्तावागतौ भीत्या हालासिष्व स्वयं तप तेऽवादिषुः कुतो मीत्या युवाभ्यां स्वीकृतं तपः । आदेशेन प्रजल्प त्वमस्माकं कौतुकं यतः आशाम्बरस्ततोऽवादीत् सुस्थित ग्रामसंस्थितः । आवयोररुणस्त्वेको जनको गोलकोचमः अन्यदाऽस्मपितुर्जाते ज्वरे दुस्तापकारके । आवां वालेयरक्षार्थं प्रहितावटवीं गतो सहकारः सदाकारः कुटुंबीय फलान्वितः । सर्ववृक्षाग्रणीर्वामस्तत्रावाभ्यां निरीक्षितः aaisवाचि मया भ्रातः सन्माकंदादनेच्छया । अहमद्भिफलान्यस्य प्रतीक्षस्व स्वर्क रक्षितुं गर्दभवृन्दं सांघवे गतेऽग्रतः । रसालं सफलं वीक्ष्य विष्वङ्मयेति चिन्तितम् न शक्नोम्यहमारोढुं दुरारोहेऽत्र शाखिनि । दृष्ट्वा फलावलीं खिनो बुभुक्षाक्षीणकुक्षि कः मया चिरं विचिन्त्येति गत्वा तस्यान्तिकं स्वयम् । छित्वा क्षितं निजं शीर्ष फलान्याम्रस्य भक्षितुम् स्वेच्छयाति वरांगं मे तदाऽऽम्राणि यथा यथा । महाशर्मकरी तृप्तिस्तुन्दे याति तथा तथा
क्षणम्
॥ २ ॥
॥ ३ ॥
|| 8 ||
॥ ५ ॥
॥
६
॥
|| 6 ||
॥ ८
॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
南南東南角

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132