Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
परिच्छेदाः
धर्मपरीक्षा कथानकम् ॥४८॥
निरीक्ष्य जठरं पूर्णमधस्तादेत्य म स्त के । लग्ने निस्संधिक कंठे गतो हर्षितमानसः यावत्पुरो व्रजामि स्म रासमान(व)लोकितुम् । तावन्निद्राणमद्राक्षं सोदरं काननान्तरे प्रोत्थाप्य स मया पृष्टो गता एतेक्व गर्दभाः । तेनोक्तं मम सुप्तस्य सर्व कापि पलायिता: ततो भ्रातामयाप्रोक्तो गच्छावः कुत्रचित्पदे । आवाभ्यामन्यथा शिक्षा जनको दास्पति क्रुधा बु भुक्षया मरिष्या वः परदेशे परं गतौ । सौख्यायावामतः क्षिप्रं भवावो भावलिङ्गिन्नौ निर्वस्त्रत्वं सबईत्वं पंचशाखे कमण्डलु । लिङ्गं दिगम्बरस्यैतत् सुखभोजनसाधकम् इति मंत्रं विधायावा माशाम्बरतपोधनौ । आयातौ भवतः स्थानं पर्यटन्तौ घरां क्रमात जगुस्ते न बिभेसि त्वं विवस्त्री मुक्तसंगकः । सर्वथा युज्यते वक्तुं नेदृशं व्रतवर्तिनाम् नमश्चरस्ततोऽवादीत विधृताशाम्बराकृतिः । किं वल्मीकपुराणे भो विद्यते नेदृशं वचः पुराणे माहनैर्भद्र! त्वया कोऽपि यदीदृशः । दृष्टस्तदा वद स्पष्टमित्युक्तेवम् वियचरः यो विशतिमहावायुर्वलोपेतो दशाननः । सोऽभवद्राक्षसाधीशो विदितो विष्टपत्रये तेना राधयता रुद्रं भक्तियुक्तिवताऽन्यदा । शीर्षाणि करवालेन छिनानि स्वयमात्मनः ततः फुल्लाघरदलैः पूजितो वक्रपंकजैः । सन्मुख नेते शंभुस्तथापि ध्यानतत्परः भक्तिं दृष्ट्वा तदा गौरी कृत्वा रावण हस्तकम् । नाटकं कर्तुमादेमे देवदानवमोहनम्
॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ ॥२२॥ ॥ २३ ॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥२७॥ ॥ २८॥ ॥२९॥
॥१८॥

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132