Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 110
________________ ॥७२॥ ॥७३॥ ॥ ७४॥ चतुर्दशा परिच्छेदः धर्मपरीक्षा कथानकम् PRXXREER3333 वेदशास्त्रोदिता हिंसा जागते धर्मसाधनम् । आहो मित्र ! महचित्रं तत्रैतद् दृश्यते मया हन्यमाना हठाज्जीवा याज्ञिकैर्महेतवे । खर्गे यान्तीति मे चित्रं वह्विना व्याकुलीकृताः या धर्मनियमध्यानसंगतैः साध्येतंगिमिः। कथं स्वर्गगतिः साध्या हन्यमानैरसौ बलात् धों वयस्य ! नो जात्या लम्यते देहधारिमिः। वृत्तमात्रेण जातीनां स्याच भेदस्य कल्पनम् ब्राह्मणक्षत्रियादीनां मध्ये सा जातिरुत्तमा । यत्र स्याभियमः शीलं तपो दानं दमो दया शीलवन्तो गताः स्वर्गे नीचजातिभवा अपि । कुलीना दुर्गति प्राप्ताः शीलसंयमनाशिनः संजायते गुणैर्जातिगुणध्वंसे विपद्यते । अतो नित्यं बुधैः कार्यों गुणेषु परमादरः नित्यं जातिमदः कार्यों न नीचत्वप्रवेशका । उच्चत्वजनका सद्भिः कार्यशीलस्य चादरः मन्यन्ते स्नानतः शौचसत्यशीलादिभिविना । ये तेभ्यो न परे सन्ति दुर्दियः पापवर्षका: शुक्रवासिष्टनिःपनं मातगात्रवि वर्धितम् । साध्यते पयसा गात्रमाश्चर्य किमतः परम् मलो विशोध्यते बाझो नीरेणेति निगद्यताम् । तेन प्रहन्यते पापं कस्येदं हृदि विद्यते मिथ्यात्वासंयमानानैदुःकृतं देहिनार्जितम् । सम्यक्त्वसंयमज्ञानमिद्यते नान्यथा ध्रुवम् प्रत्यक्षमीक्षमाणेषु भूतेषु सर्ववस्तुषु । अभावः परलोकस्य कथं मूढैविधीयते लज्जां हित्वा गृह जग्मुः क्वचित क्षुत्तृट्करालिताः। तिष्ठन्ति लज्जया केचिन्मानमा विपिने तदा ॥ ७६ ॥ ॥ ७७॥ ।। ७८॥ ॥७९॥ ॥८१॥ ॥८२ ॥ ॥८३॥ ॥८४॥ ॥३५॥

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132