Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥ ३७॥ ॥ ३८॥
यदि यामो गृहं हित्वा देवमत्र बनान्तरे । तदानीं भरतो रुग्येद् वृत्तिच्छेदं करोति न: वरमत्र स्थिताः सेवां विदधानाः प्रमोर्वने । इत्थं ध्यात्वा परे तस्थुस्तत्र कंदादिखादिनः पाखण्डानां विचित्राणां सत्रिषष्ठिशतत्रयम् । क्रियाक्रियादिवादानामभवत् क्रमतस्ततः यदुक्तं सूत्रे-असियस किरियाणं भकिरियं वाईण होइ चुईसीई।
अनाणिय सत्तट्टी वेणईयाणं च वतीसम् एवं नराधिपाः प्राप्ता भरिभेदां विडम्बनाम् । विडंब्यन्ते न के पृथ्व्यां मुक्तयुक्तक्रियादरा: आहारेण विना लग्नाः परीषहकराचिताः । इमे यथा तथाऽन्येऽपि मिथ्यात्वे दुर्गतिप्रदे वर्षान्तेऽम्प जिनेशस्य शुद्धाहारामिलाषिणः । श्रीश्रेयांसकुमारेण कुमाराद्भतशक्तिना वरेक्षुरसपूरेण जातिस्मरणतो मुदा । कारितं शर्मजनकं पारणं पापवारणम् (युगलम्) ततश्च विहरन् स्वामी निममो निरहंकृतिः । क्रोधयोधपरित्यक्तो मायाजायाविवर्जितः लोभलोमविनिमुक्तो मोहद्रोहमदोन्मितः । प्रतिबंधपरित्यागी नीरागी निस्पृहः सहा ज्ञानदर्शनचारित्रतपोवीर्यदयाक्षमा: । मार्दवार्जववैराग्यतथ्यभुक्तिसमाधयः शौचाकिंचनताब्रह्मचर्यसंयमबुद्धयः । संतोषभावनोदारनिर्जराया गुणाबये अग्रेसरैरमीभिः स्वं भावयन्नाययो जिनः । सहस्राब्द विहत्यासौ पुरे पुरिमतालके
॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥
॥४७॥ ॥४८॥

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132