Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
खमेनावाचि मो विप्राः ! शीर्षमन्यकबंधके । यदि निःसंधिकं लग्नं तदा तथ्यं कथं न मे ॥५८॥ अन्यच्चाकर्ण्यतां पिंडं प्राप्य देवान्मनीषितम् । दानवेन्द्रोऽन्यदा भूपः तनयोत्पत्तिहेतवे द्विधाकृत्य स्वदेवीभ्यां ददौ कलहसाध्वसात् । ततस्तयोबिधा गर्मों मवतिस्म द्वयोरपि ( युग्मम् ) ॥ ६ ॥ जातं खण्डद्वयं वीक्ष्य सम्पूर्णे समये सति । नीत्वा ताम्यां बहिः क्षिप्तं संहितं जरया पुनः ततोञ्जनि जरा संघो विनिर्जितनरामरः । सर्वकर्मक्षमः ख्यातो विक्रमाक्रान्तविष्टपः ॥ ६२॥ गतवणं योज्यमानं विलग्नं शकलद्वयम् । सवणं न कथं शीर्ष मदीयं गद्यतां द्विजाः ॥ ६३॥ विप्रेरुक्तमिदं सर्व भाषितं सभ्यतान्वितम् । परं कथं फलैः पूर्ण तुदं ते शीर्षभक्षितैः ॥६४॥ ततो जगाद खेटोऽसौ मुक्तेषु माहनेषु भोः !। दग्धा व्यतीतास्तृप्यन्ति कथं पितामहादयः मुक्तेष्वन्येषु तुष्यन्ति विपना यदि माहनाः ।। तदा देहो न मे मूर्ध्नि कथं समीपवर्तिनि ॥६६॥ क शंकरः क पौलस्त्यः क मस्तकं क पूर्वजाः। सर्वमेतदहो विप्राः! मिथ्यात्वस्य विजृम्भणम् ॥ ६७॥ निरुत्तराँस्तान् वीक्ष्य वियच्चरो द्विजन्मनः । निर्गत्य पौरके यातो भरिभूरुहभूषिते ॥ ६८॥ खगपुत्रौ निविष्टौ तौ मुक्त्वा दिगम्बराकृतिम् । माकन्दपादपस्याघो विचित्रफलशालिनः ॥ ६९॥ ततः सोऽवग् वायुवेग वेदशास्त्रं द्विजन्मनाम् । प्रमाणीक्रियते नात्र विचारचतुराशयैः ॥७ ॥ यतो निगदिता वेदे हिंसा शातप्रदायिनी । दुर्गतेर्तिनी मित्र ! जन्मोर्वीरुहवर्द्धिनी ॥७१॥

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132