Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 104
________________ भी धर्मपरीक्षा चतुर्दशार परिच्छेदा ॥४७॥ BXXXXXXXXXXXXXKXEXXEKKKA उत्थिप्यन्ते नगास्तुगाः प्लवगैलीलया कथम् । कपाषाणमहाभाराः सामान्याः स्वापदाः कच ॥६९॥ वरानुभावतोऽवध्यो यदि जातो दिवौकसाम् । विहन्यते कथं पुम्भिः तदाऽसौ दशकंधरः ॥७०॥ गीर्वाणा वानरीभय निजघ्नू राक्षसाधिपम् । कक्षीकुर्वन्ति नो दक्षा मारतीं वितथामिमाम् ॥ ७१ ॥ शंकरो वरमीक्षं कथं यच्छति सर्ववित् । सुराणामपि दुर्वारो विष्टपोपद्रवो यतः ॥७२॥ नार्थः परपुराणेषु चिन्त्यमानेषु वीक्ष्यते । दघिसारं कदा नीरे मध्यमानं हि लभ्यते ॥ ७३॥ आदित्यनंदनप्रेष्या वानरास्ते न वानराः । लोके संकल्पिता मित्र ! पलादा रावणादयः ॥ ७४॥ पावना मानवा सर्वे सदाचारा महोजसः । दिव्यविद्याधनोपेताः सर्वे तप वमपरायणाः धर्मपरायणाः ॥७५॥ ततो बलीमुखाः प्रोक्ता यतो बलीमुखध्वजाः । सिद्धामंदमहाविद्या राक्षसा राक्षसध्वजाः श्रीमच्छेणिक मेदिनीपतिपुरः श्रीगौतमस्वामिनाऽ-ज्ञानध्वान्तभरप्रवासननमोरलेन शुद्धात्मना प्रोक्तं सर्वविदायगच्छपतिना तेषां चरित्रं यथा,धार्य भव्यनरैः स्वचेतसि तथा कैवल्यसौख्यार्थिभिः वनसखचतास तथा कवल्यसख्यिाथिभिः ॥७७॥ ॥ इति धर्मपरीक्षायां मनोवेगपवनवेगयो भूपोऽपि नगरगमनो नाम त्रयोदशः परिच्छेदः॥ ॥ अथ चतुर्दशपरिच्छेदः ॥ अथान्यत् सन्मते ! भूयः पुराणं दर्शयामि ते । दिगम्बरत्वमित्युक्त्वा जग्राहासौ समित्रका

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132