________________
भी
धर्मपरीक्षा
चतुर्दशार परिच्छेदा
॥४७॥
BXXXXXXXXXXXXXKXEXXEKKKA
उत्थिप्यन्ते नगास्तुगाः प्लवगैलीलया कथम् । कपाषाणमहाभाराः सामान्याः स्वापदाः कच
॥६९॥ वरानुभावतोऽवध्यो यदि जातो दिवौकसाम् । विहन्यते कथं पुम्भिः तदाऽसौ दशकंधरः
॥७०॥ गीर्वाणा वानरीभय निजघ्नू राक्षसाधिपम् । कक्षीकुर्वन्ति नो दक्षा मारतीं वितथामिमाम् ॥ ७१ ॥ शंकरो वरमीक्षं कथं यच्छति सर्ववित् । सुराणामपि दुर्वारो विष्टपोपद्रवो यतः ॥७२॥ नार्थः परपुराणेषु चिन्त्यमानेषु वीक्ष्यते । दघिसारं कदा नीरे मध्यमानं हि लभ्यते ॥ ७३॥ आदित्यनंदनप्रेष्या वानरास्ते न वानराः । लोके संकल्पिता मित्र ! पलादा रावणादयः ॥ ७४॥ पावना मानवा सर्वे सदाचारा महोजसः । दिव्यविद्याधनोपेताः सर्वे
तप वमपरायणाः
धर्मपरायणाः ॥७५॥ ततो बलीमुखाः प्रोक्ता यतो बलीमुखध्वजाः । सिद्धामंदमहाविद्या राक्षसा राक्षसध्वजाः श्रीमच्छेणिक मेदिनीपतिपुरः श्रीगौतमस्वामिनाऽ-ज्ञानध्वान्तभरप्रवासननमोरलेन शुद्धात्मना प्रोक्तं सर्वविदायगच्छपतिना तेषां चरित्रं यथा,धार्य भव्यनरैः स्वचेतसि तथा कैवल्यसौख्यार्थिभिः
वनसखचतास तथा कवल्यसख्यिाथिभिः ॥७७॥ ॥ इति धर्मपरीक्षायां मनोवेगपवनवेगयो भूपोऽपि नगरगमनो नाम त्रयोदशः परिच्छेदः॥
॥ अथ चतुर्दशपरिच्छेदः ॥ अथान्यत् सन्मते ! भूयः पुराणं दर्शयामि ते । दिगम्बरत्वमित्युक्त्वा जग्राहासौ समित्रका