SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ॥५८॥ ॥ ५९॥ ॥६०॥ ते पाहुस्त्वयका दृष्टं पुराणे भो यदीदृशम् । गतर्शकस्तदा हि सर्वे सन्त्यत्र पण्डिताः निशम्येत्यवदत् खेटः एवं चेत् श्रूयतां तदा । वनस्थे रावणो रामे सीतां जहार दंमतः वनौकसां बलं लात्वा सेतुं बद्धा पयोनिधौ । रामचंद्रश्च सौमित्रिर्गतो लंकावनं ततः तदैकैको हरिः पंच पंच लात्वा धराधरान् । जगाम लीलया व्योम्नि श्रीभद्रामनि देशतः रामायणामिधे शास्त्रे वाल्मीकयतिना कृते । कि भो दाशरथेवृत्तमीदृशं प्रोच्यते न वा तेऽवदनीदर्श तथ्य केनेदं क्रियतेऽन्यथा । प्रत्यूषं छाद्यते किंतु पाणिनैकेन भो ! वतिन् ततो रक्तांशुकोपाठीदेकैको वानरो द्विजाः । शैलपंचकमादाय यदाऽध्याति विहायसि स्तूपमेकं तदा लात्वा शृगालौ स्थूलविग्रहौ । व्रजन्तो गगने क्षिप्रं वार्येते केन कथ्यताम् भवदीयमिदं तथ्यं मदीयं नात्र दृश्यते | विचारशून्यतां हित्वा निदान न परं मया भवतामीदशे शख्ने देवधर्मावपीदृशौ । कलुषे कारणे कार्य विशदं जायते कुतः नास्माकं युज्यते मध्ये मिथ्याज्ञानयुतात्मनाम् । ईशामामवस्थातुमित्युक्त्वा निर्गतौ ततः त्यत्वाऽरुणांशुकाकारं तमूचे स मनोजवः । परशास्त्रमसंभाव्यं विरुद्धार्थ त्वया भुतम् प्रोक्तमेतदनुष्ठानं कुर्वाणो नाप्नुयात्फलम् । वालुकापीलनात्तैलं कदा केनाप्यते सखे ! हरिमी राक्षसा हंतुं कि शक्यन्ते कथंचन । क दिव्याष्टगुणा देश क तिर्यचो विचेवसा ॥६२॥ ॥६३॥ ॥६४॥ ॥६६॥ ॥६७॥ ॥६८॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy