________________
त्रयोदशः परिच्छेदः
XE
धर्मपरीक्षा कथानकम् ॥४६॥
X*SKKKK ****..
आवयोर्यस्नतस्तत्र भिक्षोवांसासि रक्षतोः । आगती स्थूलदेहौ द्वौ भीषणी मृगधुतको त्रस्तावासं ततो यावद् गृहीत्वा स्तूपमुन्नतम् । तावदुत्पतितौ व्योम्नि निर्मयौ तौ महाभुजो श्रुत्वाऽऽवयोरवं यावनिगच्छन्ति तपोधनाः । योजनानि गतौ तावद् द्वादशैतौ महाधनौ मुक्त्वा स्तूपमिमौ गृघ्नू आवां भक्षितमुवती । तावत्पापदिकास्तत्र समेताः शस्त्रपाणयः ततोऽस्मद्भक्षणं त्यक्त्वा भीतौ तेभ्यः पलायितौ । करोति वल्गनारंमं कि कोऽपि प्राणसंशये गतोपदवमागत्य लुब्धकैः सह मंडलम् । आवाम्या मंत्रितं द्वाभ्यां स्थिरीकृत्य मनः स्वयम् परकीयमिमं प्राप्तौ विषयं दिग्विमोहितौ । कथं श्रुतिमजानतौ यावो गृहमसंबलौ आवां कुलागतं कुर्वः तत्तपो वृद्धभाषितम् । परत्रामुत्र सत्सौख्यं सत्वरं लभ्यते यतः वस्त्राणि सन्ति रक्तानि मुंडयावः शिरः परम् । आवां किमु करिष्यावो गृहेणानर्थकारिणा व्रतं गृहीतमावाभ्यामेवमालोच्य निश्चितम् । धर्मकर्मणि विद्वान्सः प्रवर्तन्ते स्वयं किल अटन्तौ पृथिवीमावां नानाश्चर्य समीक्षितुम् । भवदीयमिदं स्थानमगमाव द्विजाश्रितम् निशम्येति वचो विप्रा विरुद्धं तं वभाषिरे । व्रतस्थो भाषते भद्र ! वितर्थ कथमीदृशम् निशम्य वचनं तेषां व्याजहार स खेचरः । किं नेदृशान्यसत्यानि पुराणे भवतां द्विजाः दोष परेषां लोकोच वीक्षते स्वस्य कोऽपिन । को न स्वलोचनस्थं हि ग्लोकलंक विलोकते
॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥ ॥४८॥ ॥४९॥ ॥५०॥ ॥५१॥
॥५४॥
॥४६॥
.