Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 87
________________ 333XXXX = = = BACKXXXXXXSE निरीक्ष्य मुकवालाग्रं विलग्नं तत्र निचलम् । आक्रष्टुं दुःकरं मत्वा विगोपनविषण्णधीः ॥२१॥ पंयं कृत्वा तदेवासौ स्वस्यासनमधिष्ठितः । लोके व्याप्तवती माया न सुरैरपि मुच्यते (युग्मम् ) ॥ २२ ॥ ततः पद्मासनो जातो विश्रुतो विष्टपे विधिः । प्रपंचो हि महापुम्भिः क्रियमाणः प्रसिदयति ॥२३॥ ईदृक्षोः पुराणार्थः किं तथ्यो वितथोऽथ किम् । संत्वज्य प्रतिषं ब्रूत संतो नासत्यवादिनः ॥२४॥ जगुस्तं धरणीदेवाः रव्यातोऽयं ध्रुवमीशः । उदितः सविता केन शक्यः छादयितुं मुने । ॥२५॥ मनोवेगोऽवदद्विप्राः ! नामिछिद्रे विधेर्यदि । वालो लगति नो पीलोरालूछिद्रे कथं किल विश्वभारेण दाशार्हतुदं नो जायते द्विधा । कथं मे करपात्रं च चित्त सम्यग विचार्यताम् ॥ २७॥ विष्टपं सकलं माति संकीर्णे जठरे हरेः । न करेणुर्मया सार्थ कथं भोः करपात्रके ॥२८॥ व्यापकः सर्वगो वेधा योजानाति चराचरम् । कथं सृष्टिपदं नासौ बुध्यते येन मार्गयेत् ॥ २९ ॥ आक्रष्टुं यः प्रभुः क्षिप्रं नरकादपि देहिनाम् । वेत्ति नो मुकवालाग्रमसौ कथं पुराणगः ? ॥३०॥ यो मत्वा प्रलयं धात्री प्रयाति स कथं हरिः । जानकीहरणे हेतुं नहि वेत्ति न रथति ॥३१॥ जगाद दशजन्मानि यो नारदमहामुनेः । स पृच्छति कथं कान्तां स्वकीयां भुजगाधिपः ॥३२॥ लोलेक्षणा पयोजास्या सौंदर्यगुणराजिता । कुत्रापि मोस्त्वया दृष्टा रमणी रमणीयमा दानायवीर्यभोगोपभोगानामन्तरायकाः . । भयो रस्परती हासस्तृष्णा शौचनमेव च ॥३४॥ wwwwwwwwwwwwwww

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132