SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 333XXXX = = = BACKXXXXXXSE निरीक्ष्य मुकवालाग्रं विलग्नं तत्र निचलम् । आक्रष्टुं दुःकरं मत्वा विगोपनविषण्णधीः ॥२१॥ पंयं कृत्वा तदेवासौ स्वस्यासनमधिष्ठितः । लोके व्याप्तवती माया न सुरैरपि मुच्यते (युग्मम् ) ॥ २२ ॥ ततः पद्मासनो जातो विश्रुतो विष्टपे विधिः । प्रपंचो हि महापुम्भिः क्रियमाणः प्रसिदयति ॥२३॥ ईदृक्षोः पुराणार्थः किं तथ्यो वितथोऽथ किम् । संत्वज्य प्रतिषं ब्रूत संतो नासत्यवादिनः ॥२४॥ जगुस्तं धरणीदेवाः रव्यातोऽयं ध्रुवमीशः । उदितः सविता केन शक्यः छादयितुं मुने । ॥२५॥ मनोवेगोऽवदद्विप्राः ! नामिछिद्रे विधेर्यदि । वालो लगति नो पीलोरालूछिद्रे कथं किल विश्वभारेण दाशार्हतुदं नो जायते द्विधा । कथं मे करपात्रं च चित्त सम्यग विचार्यताम् ॥ २७॥ विष्टपं सकलं माति संकीर्णे जठरे हरेः । न करेणुर्मया सार्थ कथं भोः करपात्रके ॥२८॥ व्यापकः सर्वगो वेधा योजानाति चराचरम् । कथं सृष्टिपदं नासौ बुध्यते येन मार्गयेत् ॥ २९ ॥ आक्रष्टुं यः प्रभुः क्षिप्रं नरकादपि देहिनाम् । वेत्ति नो मुकवालाग्रमसौ कथं पुराणगः ? ॥३०॥ यो मत्वा प्रलयं धात्री प्रयाति स कथं हरिः । जानकीहरणे हेतुं नहि वेत्ति न रथति ॥३१॥ जगाद दशजन्मानि यो नारदमहामुनेः । स पृच्छति कथं कान्तां स्वकीयां भुजगाधिपः ॥३२॥ लोलेक्षणा पयोजास्या सौंदर्यगुणराजिता । कुत्रापि मोस्त्वया दृष्टा रमणी रमणीयमा दानायवीर्यभोगोपभोगानामन्तरायकाः . । भयो रस्परती हासस्तृष्णा शौचनमेव च ॥३४॥ wwwwwwwwwwwwwww
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy