________________
धर्मपरीक्षा कथानकम् ॥ ३९ ॥
स्मरो मिथ्यात्वविज्ञानं प्रमीलाऽविरतिस्तथा । रोगो द्वेषश्च सर्वेषां दोषा अष्टादशाप्यमी एते सर्वे प्रदृश्यन्ते भवद्देवेषु निश्चितम् । निद्रया केशवो व्याप्तो धाता रागेण पीडितः कामेन शंकरो रुद्धः पाण्डुरोगी वृषाकपिः । भीत्या पुरन्दरः खिन्नः पर्शुरामोऽज्ञताश्रितः एतैर्ये पीडिता दोषर्मोच्यन्ते तैः कथं परे । स्वयं निःस्वाः कथं धन्यमीश्वरीकर्तुमीश्वराः गिरीशत्रह्मवैकुंठाः सन्ति यद्येकमूर्त्तयः । तदा कथं प्रकुर्वन्ति शीर्षच्छेदादिकं मिथः एते दोषा यतो नष्टा भानोखि तमोमराः । स नाथः सर्वदेवानां कर्ममर्मच्छिदे क्षमः वेवसा यज्जलस्यान्तवर्य प्रक्षिप्तमात्मनः । अभवद्बुद्बुदस्तस्मादेतस्माज्जगदण्डकम् तस्मिन् द्वेषा कृते जाता त्रिलोकस्य व्यवस्थितिः ।
कृतान्ये प्रोक्तमेवं चेत्तदा तद्गदितं जलं यत्रैकस्यापि देहस्य कारणं दुर्लभं भवेत् । त्रिलोकीकारणं मूर्त्त कथं तत्रैव लभ्यते विरश्विना शरीरेण सृष्टिर्विधीयते कथम् । विनाऽनेन शरीरेण शरीरं क्रियते कथम् १ विधाय विष्टपं सर्व विधेर्नाशयतः स्वयम् । जनहत्या जायमाना स-पापा केन वार्यते १ सिद्धस्य कृतकृत्यस्य शाश्वतस्य परात्मनः । अरूपिणोऽखिलज्ञस्य किं विश्वोत्पादने कथम् १ पूर्वापर विरुद्धानि पुराणान्यखिलानि वः । न्यायोपेतैः कथं विप्राः श्रद्धीयन्ते विशारदैः
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥ ॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
।। ४५ ।।
॥ ४६ ॥
॥ ४७ ॥
एकादश
परिच्छेदः
॥ ३९ ॥