SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ एकादश परिच्छेदः ॥८॥ धर्मपरीक्षा कथानकम् ॥३८॥ गत्वा क्षोणीतलं तेन दशकोटिफणिश्रितः । आनीतः पनगाधीशः सप्तभिर्मुनिमिः सह कि भो युष्माकमीक्षः सिद्धान्तोऽस्ति नवा द्विजाः । अवोचस्ते यथा प्रोक्तं ततथैवं त्वया मुने! व्याज़हार खगो वाणी विवरे णाप्यणीयसा । दशकोटिभुजंगाढयो यदाज्याति फणीश्वरः करपात्रस्य नो दंती विवरेण कथं तदा । निर्याति माहना ! ब्रूत मुक्त्वा मत्सरमञ्जसा आगमो भवतां सत्यो व्याहारो न पुनर्मम । पक्षपातं विहायात्र निदानं न परं किल सूत्रकंठस्ततोवाचि तत्र प्रोत्तुङ्गकुञ्जरः । कथं याति कथं भग्नो न तत्कुञ्जरमारत: मदोन्मत्तस्य नागस्य निर्गते विग्रहेऽखिले । नालके तत्र वाचाल ! पुच्छवालः कथं स्थितः अंगीकों वचो नेदं त्वदीयं भद्र ! सर्वथा । नभश्चरो जगावं तथ्यमेतदपि द्विजाः। पीतमंगुष्ठमात्रेण सर्वकूपारधवरम् । अगस्तियतिना कि न भूयते भवदागमे कुम्भजन्मोदरे माति सागरस्य पयोऽखिलम् । करेणुः करपात्रे नो मया साकं कथं किल सृष्टिमेकार्णवे नष्ट स्वकीयां कमलासनः । व्याकुलीमय बभ्राम सर्वत्रापि विलोकयन प्रयागवटवृक्षाग्रे पत्रेददर्श केशवम् । उदग्रजठरं धाता सुप्तं व्यात्तमुखं तदा ततस्तस्योदरे ब्रह्मा प्रविवेश निरीक्षितुम् । सृष्टिं जहर्ष दृष्ट्वा स्वां तत्रापत्यं पितेव हि स्थित्वा वेवाः कियत्कालं प्रजारागेण रञ्जितः । नामिनालीकनालेन निर्ययो कमलापते: ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥१८॥ ॥ १९॥ ॥२०॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy