Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 90
________________ परिच्छेदा धर्मपरीक्षा कथानकम् ॥४०॥ XXXESEXEKXXXXSEX अन्यथा मूढचेतस्कैः जगत्रयमिदं स्थितम् । मिथ्यात्ववासितैः पुम्मिरन्यथा परिकल्पते ॥ ५९॥ भवाब्धिपातिभिर्विश्वे छिन्ने मुक्तिपथेच यः । कापथैः कुरुते तर्क स प्रयाति कथं शिवम् ॥६०॥ निघर्षतापविच्छेदताडनैः कनकं यथा । परीक्ष्यते तथा धर्मों दयाशीलतपः भुतैः ॥६१॥ देवधर्मगुरून येऽपि परीक्ष्यो पासतेऽमवान । तेजस्वरं पदं यांति निकर्त्य कर्माला ॥६२॥ देवो देवेन शास्त्रेण शास्त्रं च यतिना यतिः । दक्षः परीक्षणीयच धमों धर्मेण सर्वदा ध्वस्तका जिनो देवो शातलोकव्यवस्थितिः । सुरासुरनराधीशनिषेव्यपदपंकजा अष्टांगयोगसंयुक्तो विरक्तो भववासतः । दोपवातविनिर्मुका शस्यातिशयसंश्रिता अप्रमादी जनाहादी प्रवृत्तः शुभकर्मणि । ईदृक्षो विबुधै ध्येयो नित्यं कैवल्यहेतवे कलापकम् पंचमहाव्रतधरो गुप्तित्रयपवित्रितः । समितीनां पंचकं च दधद्गुणगणाइतः ॥६७॥ रागद्वेषकषायादिदोर्मुक्त ध माधमः । ईदृग् गुरुर्बुधैः सेव्योऽशेषसंतोषपोषयुक् (युगलम् )॥ ६८ ॥ सर्वज्ञोक्तः सर्वहितो धर्मो जीवदयामयः । एकातपत्रसाम्राज्यधरो विश्वे सुखावहः ॥६९ ॥ संसारांबुधिममानां समुद्भर्ता नृणां चली । सेव्यः सद्भिरसौ शश्वत् काम कामितकामदः (युग्मम् । ७०।। अज्ञानध्वांतसदोहविधंसनरविद्युतिम् । स्वीकार्य तबुधैः शास्त्र नवतत्त्वप्रकाशनम् निष्णातः शान्तकर्माविमलगुणमयोऽमेयशाम्याभिरामः । ॥४०॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132