________________
परिच्छेदा
धर्मपरीक्षा कथानकम् ॥४०॥
XXXESEXEKXXXXSEX
अन्यथा मूढचेतस्कैः जगत्रयमिदं स्थितम् । मिथ्यात्ववासितैः पुम्मिरन्यथा परिकल्पते ॥ ५९॥ भवाब्धिपातिभिर्विश्वे छिन्ने मुक्तिपथेच यः । कापथैः कुरुते तर्क स प्रयाति कथं शिवम् ॥६०॥ निघर्षतापविच्छेदताडनैः कनकं यथा । परीक्ष्यते तथा धर्मों दयाशीलतपः भुतैः ॥६१॥ देवधर्मगुरून येऽपि परीक्ष्यो पासतेऽमवान । तेजस्वरं पदं यांति निकर्त्य कर्माला ॥६२॥ देवो देवेन शास्त्रेण शास्त्रं च यतिना यतिः । दक्षः परीक्षणीयच धमों धर्मेण सर्वदा ध्वस्तका जिनो देवो शातलोकव्यवस्थितिः । सुरासुरनराधीशनिषेव्यपदपंकजा अष्टांगयोगसंयुक्तो विरक्तो भववासतः । दोपवातविनिर्मुका शस्यातिशयसंश्रिता अप्रमादी जनाहादी प्रवृत्तः शुभकर्मणि । ईदृक्षो विबुधै ध्येयो नित्यं कैवल्यहेतवे कलापकम् पंचमहाव्रतधरो गुप्तित्रयपवित्रितः । समितीनां पंचकं च दधद्गुणगणाइतः ॥६७॥ रागद्वेषकषायादिदोर्मुक्त ध माधमः । ईदृग् गुरुर्बुधैः सेव्योऽशेषसंतोषपोषयुक् (युगलम् )॥ ६८ ॥ सर्वज्ञोक्तः सर्वहितो धर्मो जीवदयामयः । एकातपत्रसाम्राज्यधरो विश्वे सुखावहः ॥६९ ॥ संसारांबुधिममानां समुद्भर्ता नृणां चली । सेव्यः सद्भिरसौ शश्वत् काम कामितकामदः (युग्मम् । ७०।। अज्ञानध्वांतसदोहविधंसनरविद्युतिम् । स्वीकार्य तबुधैः शास्त्र नवतत्त्वप्रकाशनम् निष्णातः शान्तकर्माविमलगुणमयोऽमेयशाम्याभिरामः ।
॥४०॥