SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ॥७२॥ ॥७३॥ ध्वस्ताज्ञानप्रशान्तान्तरतिमिरमरः सिद्धबुद्धिः सुबोधः। ईग् यो भव्यजीवो भवति भवभवांहोविमंगप्रभाव । पूर्वोक्के वाक्यनारे रुचिरतररुचिर्जायते तस्य चास्मिन् । इति धर्मपरीक्षायां देवगुरुधर्मशास्त्रस्थापको नामैकादशः परिच्छेदः । अथ द्वादशमः परिच्छेदः अथ तेऽन्यद्वयस्याई कथयामि कुतूहलम् । साधुरूपं निगद्येति मुमोच खेचराङ्गजः ततः पुष्पपुरं भूयो दिशोदीच्या विवेश सः । साध पवनवेगेन गृहीत्वा तापसाकृतिम मेरी घंटा वादयिस्वा निविष्टोऽर्जुनविष्टरे । समेत्य माहनाः प्राहुराबातास्तापसाः कुतः दक्षत्वं लक्षणे किं ते तर्के तर्कशतेज्यवा । विधत्से बाडवैः सत्रा वादं किं वादवेदिमिः सोजवीदहमायातो माहना ! ग्रामतो यतः । प्रमाणं लक्षणं वेदि न वादं चापि कंचन वेवादिपुर्वद क्रीडां विहाय त्वं यथोचितं । प्रतिपूच्छिमिः सार्य क्रीडां कर्तुं न युज्यते न्योमगेन ततोऽवाचि तापसाकृतिधारिणा । निगदामि : यथावृत्तं विमेमि भवतां पुरः ॥२॥ ॥४॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy