________________
धर्मपरीक्षा कथानकम् ॥ ४१ ॥
गदभोपद्रवं परम् सर्वे युक्तपक्षरता
इह
युक्तोऽपि गदिते विप्राः प्रकुर्वन्त्यविचारकाः । आरोप्यामुक्ततां मूढा व्याजदुर्वसुधादेवा प्रजल्प त्वं यथोचितम् । विचारचतुराः भष्ट शिष्टगीः स्पष्टं श्रुत्वा तद्वचनं खगः । निगदामि तदोदन्तं यदि यूयं विचारकाः बृहत्कुमारिकाहा मे साकेतनगरे प्रसूः । दत्ता स्वकीयतातेन मदीयजनकाय सा दन्ती तूर्याखं श्रुत्वा कीनाश इव दारुणः । स्तंभं मंच्वा गतो मच उद्वाहसमये तयोः ततः पलायितो लोकः सकलोऽपि दिशोदिशम् । विवाहकारणं हित्वा धीरत्वं क महामये वधूः पलायमाना सा स्वांगस्पर्शेन हस्तिना । दानोन्मत्तेन निश्रेष्टा पातिता पृथिवीतले वीक्ष्य तां पतितां मर्चा लोकापवादसंगतः । चेतसा लज्जमानोऽसौ कापि देशान्तरं गतः वृद्धि प्राप क्रमात्तस्या गर्भो निर्दभचेतसः । मात्रा पृष्टा ततः पुत्रि ! केनेदमुदरं कृतम् साऽऽचचक्षे न जानामि किञ्चित्तत्कारणं प्रमः । परमेतदहं वेशि पत्यंग स्पर्शयोगतः अथैकदा सानुभावास्तपोधनास्तपोधनाः । समाययुर्नरैः पूज्या मातामहस्य भोजयित्वा ततस्तेन सकलास्ते तपोधनाः । पाणी संयोज्य पृष्टाथ के यूयं गन्तुमुद्यताः एतैरुक्तं द्वादशाब्दीं दुःखसंदोहदायकम् । मो भविष्यति दुर्भिक्ष सुभिक्षे प्रस्थिता वयम् मयाऽऽकर्ण्य वचस्तेषां मातृकुक्षिनिवासिना । क्षुधा चकितचित्तेन विचितितमिदं ततः
सद्मनि
॥ ८ ॥
॥ ९॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
11 86 11
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
द्वादशमः
परिच्छेदः
॥ ४१ ॥