SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ दुर्भिक्षं चेद्वादशाब्दीं पदेऽत्रापत्स्यते परम् । तदा क्षुन्प्रियमाणोऽहं किंकरिष्ये विनिर्गतः चितयित्वेति गर्मेऽहं वर्षाणि द्वादश स्थित । बुक्षाभयभीतः सन् क प्राणी नावतिष्ठति आययुस्तापसा भूयो दुर्भिक्षस्य व्यतिक्रमे । मातामहस्य सदनं मयि गर्भेऽपि तस्थुपि प्रणम्य तापसा पृष्टास्तेन तेऽवादिषुस्ततः । व्यतीतं भद्र ! दुर्भिक्षं प्रस्थिता विषयं निजम् मय्याकर्ण्य वचस्तेषां गर्भतो निर्गते सति । जननी मेऽजनिष्टाऽऽशु यातनाऽऽक्रान्तविग्रहा निर्गत्य तुंदतो मातुः पतिताया इलातले । स्वर्णवर्णवरेण्योऽहं पपात शुभमस्मनि प्रोत्थाय पात्रमादाय प्रसूरुक्ता मया रयात् । भोजनं यच्छ मेंडवाई नितरामशनायितः ततो मातामहेनैकः पृष्टः कोऽपि तपोधनः । युष्माभिर्जातमात्रः किं ददृशे कुत्र मार्गयन तेनोक्तमयमुत्पातो धीमन् निर्धार्यतां ध्रुवम् । संपत्स्यतेऽन्यथा तुभ्यं परापायपरम्परा तदनूक्तोंऽवयाऽहं रे गच्छान्तकनिकेतनम् । ततो जातो ममात्यन्तं सैष दास्यति तेऽदनम् डिम्भोऽहं भस्मतो देहमवगुंठ्यविनिर्ययौ । तापसस्तापसैः सार्धं मुंडयित्वा शिरोऽजनि स्थितोऽहं तापसस्थाने तप्यमानस्तपोऽनिशम् । न कार्य शुममारभ्य प्रमाद्यन्ति हि पण्डिताः भई शुममतिः स्मृत्वैकदा सानेकपत्तनम् । अचिन्तयमिदं मातोद्वाहार्हाऽन्यविशा सह निजोदन्तं निवेद्यैवं पृष्टास्तपोधना मया । तेऽब्रुवन्मात्र दोषोऽस्ति परेणास्या विवाहने ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy