SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भी ॥३६॥ ॥३७॥ ।। ३८॥ द्वादशमा परिच्छेदा धर्मपरीक्षा कथानकम् ॥४२॥ पांचाल्याः पतयः पंच नाभूवन किमु पांडवाः । अतस्तव जनन्या नो दोषः कान्तद्वये सति बता-एकदापरिणीतापि विपने दैवयोगता । मर्यक्षतयोनिनी पुनः संस्कारमर्हति प्रतीक्षेताष्ट वर्षाणि प्रसूता वनिता सती । मप्रसूता च चत्वारि प्रोषिते सति भरि पंचस्वापत्सु नारीणां पतिरन्यो विधीयते । न दोषो विद्यते स्त्रीणां व्यासादीनामिदं वचः मुनीनां वचसा तेन मत्वा मातुरदोषताम् । कर निरीक्षितुं रम्यमाश्रमाभिर्ययौ ततः धमाभटाव्यमानोऽहं तीर्थसार्थनतीरितः । विप्राः पत्नमायातो युष्मदीयमिदं प्रति अथ ते प्रोचिरे विप्राः क्रुधाधूतोद्धराधराः । ईदृक्षं शिक्षितं धूर्त ! कातथ्यं गदितं च यत् कुत्बैकत्वमृषा सर्व विधात्रा त्वं विनिर्मितः । असंभाव्यानिवाक्यानि यतो जल्पसि मो यतिन् ! माचष्ट स खगो विप्रा मिथ्या कि जल्पतेषाम् । युष्माकं कि पुराणेषु वाक्यमीन विद्यत उदितं वसुधादेवैरीदृशं यदि वीक्षितम् । त्वया वेदे पुराणे वा क्वचित्साधो! तदा वद भाख्यत खगो द्विजा! वच्मि परं तेभ्यो विभेम्यहम् । सर्व गृह्णन्ति ये मूढा विचारेण विना वचः अथ च-स्मृतिवेदे पुराणेषु यान्युक्तानि बचांस्यहो । तेषामुत्थापने पुसो ब्रह्महत्या पदे पदे यत:-पुराण मानवो धर्मः सांगोवेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुमिः मनुव्यासविषिष्टानां वचनं वेदसंयुतम् । अप्रमाण यतः पुसो ब्रह्महत्या दुरुचरा ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४६॥ ॥४७॥ ॥४८॥ ॥४९॥ ॥४२॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy