________________
॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ ॥५४॥
अवदन वैदिका भद्र ! पातकं वाक्यतः कुतः । निशातो जल्पितः खड्गोलोकांल्लुनाति नो किल वचनोच्चारमात्रेण दुःकृतं यदि जायते । तदोष्णोजल इत्युक्ते लपनं किं न दह्यते ! यथावृत्तं पुराणार्थमाचक्षीथा अशंकितः । गृहीमो न्यायवाक्यं मोः ! सर्वे नैयायिका वयम् ततः स्वपरशास्त्रज्ञो व्याचष्ट खगनंदनः । यद्येवं श्रूयतां विप्राः ! कथयामि मनोगतम् एकत्र सुप्तयोर्नार्योः भागीरथ्योषयोईयोः । संप्राप्तगर्मयोः पुत्रः ख्यातोऽभवद्भगीरथः यदि स्त्रीस्पर्शमात्रेण गर्भः संभवति स्त्रियः । पुरुपस्पर्शतो मातुः जातः कथं न मे तदा ? गान्धारी धृतराष्ट्राय द्विभास्यां दास्यते किल । संप्रदानाच्च सा पूर्व तावद्रजस्वलाऽभवत् चतुर्थे दिवसे स्नात्वा फनसाश्लेषणे कृते । ववृधे पिठरं तस्या गर्भो बभूव भारभूत सा दत्ता धृतराष्ट्राय पित्रोदरविलोकने । लोकापवादनाशाय सकलो यतते जनः तया यदूढया जातं फनसस्य फलं कलम् । तस्य मध्ये बभूवाहो सुतानां शतमूर्जितम् खगोचदत किमीक्षः पुराणार्थोऽस्तिवानहि । ते प्रोचिरेतरामस्ति को भद्रेदं निषेधति फलसाश्लेषणे पुत्राः सन्तीत्यवितथं यदि । पुत्रप्रसूतिर्वितथा तदा नृस्पर्शतः कयम् तस्प वाक्यं निशम्येति गदितं द्विजपुङ्गवैः । त्वं रुच्यःजातः सर्शतो साधो तथ्यमिदं वचः ऋषीणां वचनं शुस्वा वर्षद्वादशकं स्थितः । सवित्रीजठरे नेदं प्रतिपद्यामहे वयम्
॥५६॥ ॥५७॥
॥६
॥
॥६२॥ । ६३॥