Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥४८॥ ॥४९॥ ॥५०॥
॥५२॥
विधायासौ मनोवेगो भूमिदेवाननुत्तरान् । जगौ सगौरवं गत्वा वचनं सुहृदं प्रति त्वया देवविशेषो यः पुराणेषु श्रुतः सखे । प्रविचारय यत्किनिष तत्र घटते स्फुटम् जनार्दनचतुर्बाहुः विधाता चतुराननः । भवानीशत्रिनेत्रंब केनेदं प्रतिपाद्यते
यथो द्विवाहुरेकास्यः सर्वे जगति वीक्ष्यते । विकल्पातेऽन्यथा लोकैः मिथ्यात्वव्यसनार्त्तकैः अनादिनिधनो लोको नभोवच्छाश्वतः स्थितः ।
नैतस्य वर्तते कर्ता पुष्करस्येव कथन यतः सिद्धान्ते-वयसाहठाणत्थि य पयकडित्थकरयुगनरागईलोगो ।
उप्पत्तिनासधुयगणधम्माइयदव्वपडिपुनो केणवि न कउ न धउ नाहारो न हि ट्ठिया सयं सिद्धो ।
अह मुहमहमल्लगद्विय लहुमल्लग संपुड्सरित्यो मत्यागती प्रकुर्वन्ति स्वपूर्वार्जितकर्ममिः । सुखदुःखान्विता जीवा : पत्रपुञ्जा इवानिलैः ये घ्नन्ति विपदं स्वस्प नो ब्रह्मोपेन्द्रशंकराः । अपाकुर्वन्ति दुःखौघ दुष्ट परस्य ते कथम् ज्वलतं नो शमयते नरो यो गेहमात्मनः । सोऽन्यगेहस्य शमनेऽक्षमः कथं प्रवर्तते रागद्वेषमदोपेताः सायुधा वनितारताः । देवाः परस्य ते मोथं कयं ददति शाश्वतम् ।
॥५३॥
EXXXXXXXXXXXXXXXXXXXXXX
॥५४॥
॥ ५७॥ ॥ ५८॥

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132